Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
sphiga-puta-vina-añjo 'dhva-kuksi-siranama-nama ca
Previous
-
Next
Click here to hide the links to concordance
sphiga
-
pūta
-
vī
ṇ
ā-
añjo
'
dhva
-
kuk
ṣ
i-
sīranāma
-
nāma
ca
||
PS
_
6
,
2
.
187
||
_____
START
JKv
_
6
,
2
.
187
:
sphiga
pūta
vīṇā
añjas
adhvan
kukṣi
ity
etāny
uttarapadāni
sīranāmāni
ca
nāmaśabdaś
ca
apād
uttarāṇy
antodāttani
bhavanti
/
apasphigam
/
apapūtam
/
apavīṇam
/
apañjaḥ
/
apādhvā
/
upasargādadhvanaḥ
(*
5
,
4
.
85
)
iti
yadā
samāsānto
na
asti
tadā
anena
antodāttatvaṃ
bhavati
/
[#
697
]
tasmin
hi
saty
acpratyayasya
cittvād
eva
siddham
/
anityaś
ca
samāsāntaḥ
ity
etad
eva
jñāpakam
/
apakukṣiḥ
/
apasīraḥ
/
apahalam
/
apalāṅgalam
/
apanāma
/
sarvatra
prādisamāso
,
bahuvrīhiḥ
,
avyayībhāvo
vā
/
sphigapūtakukṣīṇāṃ
grahaṇam
abahuvrīhyartham
adhruvārtham
asvāṅgārthaṃ
ca
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL