Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sphiga-pūta-ā-añjo 'dhva-kuki-sīranāma-nāma ca || PS_6,2.187 ||


_____START JKv_6,2.187:

sphiga pūta vīṇā añjas adhvan kukṣi ity etāny uttarapadāni sīranāmāni ca nāmaśabdaś ca apād uttarāṇy antodāttani bhavanti /
apasphigam /
apapūtam /
apavīṇam /
apañjaḥ /
apādhvā /
upasargādadhvanaḥ (*5,4.85) iti yadā samāsānto na asti tadā anena antodāttatvaṃ bhavati /

[#697]

tasmin hi saty acpratyayasya cittvād eva siddham /
anityaś ca samāsāntaḥ ity etad eva jñāpakam /
apakukṣiḥ /
apasīraḥ /
apahalam /
apalāṅgalam /
apanāma /
sarvatra prādisamāso, bahuvrīhiḥ, avyayībhāvo /
sphigapūtakukṣīṇāṃ grahaṇam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL