Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
prater amsv-adayas tatpuruse
Previous
-
Next
Click here to hide the links to concordance
prater
a
ṃ
śv-
ādayas
tatpuru
ṣ
e
||
PS
_
6
,
2
.
193
||
_____
START
JKv
_
6
,
2
.
193
:
prater
aṃśvādayas
tatpuruṣe
samāse
'
ntodāttāḥ
bhavanti
/
pratigataḥ
aṃśuḥ
pratyaṃśuḥ
/
pratijanaḥ
/
pratirājā
/
rājaśabdaḥ
samāsāntasya
anityatvād
yadā
ṭaj
na
asti
tadā
prayojayati
/
tasmin
hi
sati
cittvād
eva
antodāttatvaṃ
siddham
/
tatpuruṣe
iti
kim
?
pratigatāḥ
aṃśavaḥ
asya
pratyaṃśuḥ
ayam
uṣṭraḥ
/
aṃśu
/
jana
/
rājan
/
uṣṭra
/
kheṭaka
/
ajira
/
ārdrā
/
śravaṇa
/
kr̥ttikā
/
ardha
/
pura
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL