Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dvi-tribhyam pad-dan-murdhasu bahuvrihau
Previous
-
Next
Click here to hide the links to concordance
dvi
-
tribhyā
ṃ
pād
-
dan
-
mūrdhasu
bahuvrīhau
||
PS
_
6
,
2
.
197
||
_____
START
JKv
_
6
,
2
.
197
:
dvi
tri
ity
etābhyām
uttaresu
pād
dat
mūrdhan
ity
eteṣu
uttarapadeṣu
yo
bahuvrīhiḥ
,
tatra
vibhāṣā
antaḥ
udātto
bhavati
/
dvau
pādo
asya
dvipāt
,
dvipāt
/
tripāt
,
tripāt
/
dvidan
,
dvidan
/
tridan
,
tridan
/
dvimūrdhā
,
dvimūrdhā
/
trimūrdhā
,
trimūrdhā
/
pād
iti
kr̥tākaralopaḥ
pādaśabdo
gr̥hyate
/
dat
iti
kr̥tadadādeśo
dantaśabdaḥ
/
mūrdhan
iti
tvakr̥tasamāsanto
nānta
eva
mūrdhanśabdaḥ
/
tasya
etat
prayojanam
asatyapi
samāsānte
'
ntodāttatvaṃ
yathā
syāt
/
etad
eva
jñāpakam
,
anityaḥ
samāsānto
bhavati
iti
/
yadā
'
pi
samāsāntaḥ
kriyate
tadā
api
bahuvrīheḥ
kāryitvāt
tadekadeśatvāc
ca
samāsāntasya
antodāttatvaṃ
pakṣe
bhavaty
eva
/
dvimūrdhaḥ
/
trimūrdhaḥ
/
dvitribhyām
iti
kim
?
kalyāṇamūrdhā
/
pādādiṣu
iti
kim
?
dvihastam
/
bahuvrīhau
iti
kim
?
dvayor
mūrdhā
dvimūrdhā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
699
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL