Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvi-tribhyā pād-dan-mūrdhasu bahuvrīhau || PS_6,2.197 ||


_____START JKv_6,2.197:

dvi tri ity etābhyām uttaresu pād dat mūrdhan ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, tatra vibhāṣā antaḥ udātto bhavati /
dvau pādo asya dvipāt, dvipāt /
tripāt, tripāt /
dvidan, dvidan /
tridan, tridan /
dvimūrdhā, dvimūrdhā /
trimūrdhā, trimūrdhā /
pād iti kr̥tākaralopaḥ pādaśabdo gr̥hyate /
dat iti kr̥tadadādeśo dantaśabdaḥ /
mūrdhan iti tvakr̥tasamāsanto nānta eva mūrdhanśabdaḥ /
tasya etat prayojanam asatyapi samāsānte 'ntodāttatvaṃ yathā syāt /
etad eva jñāpakam, anityaḥ samāsānto bhavati iti /
yadā 'pi samāsāntaḥ kriyate tadā api bahuvrīheḥ kāryitvāt tadekadeśatvāc ca samāsāntasya antodāttatvaṃ pakṣe bhavaty eva /
dvimūrdhaḥ /
trimūrdhaḥ /
dvitribhyām iti kim ? kalyāṇamūrdhā /
pādādiṣu iti kim ? dvihastam /
bahuvrīhau iti kim ? dvayor mūrdhā dvimūrdhā //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#699]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL