Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

parādiś chandasi bahulam || PS_6,2.199 ||


_____START JKv_6,2.199:

chandasi visaye parādiḥ udātto bhavati bahulam /
paraśabdena atra sakthaśabda eva gr̥hyate /
añjisaktham ālabheta /
tvāṣṭrau lomaśasakthau /
r̥jubāhuḥ /
vākpatiḥ /
citpatiḥ //
parādiś ca prāntaś ca pūrvāntaś ca api dr̥śyate /
pūrvādayaś ca dr̥śyante vyatyayo bahulaṃ smr̥taḥ //
parādirudāhr̥taḥ /
parāntaś ca -- antodāttaprakaraṇe tricakrādīnāṃ chandasy upasaṅkhyānam /
tribandhureṇa trivr̥tā rathena tricakreṇa /
pūrvāntaḥ -- pūrvapadāntodāttaprakaraṇe marudvr̥ddhādīnāṃ chandasy upasaṅkhyānam /
marudvr̥ddhaḥ /
pūrvādiḥ -- pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /
divodāsāya samagāya te ity evam ādi sarvaṃ saṅgr̥hītaṃ bhavati //
iti kāśikāyāṃ vr̥ttau ṣaṣṭhādhyāyasya dvitīyaḥ pādaḥ //


______________________________________________________

[#700]

ṣaṣṭhādhyāyasya tr̥tīyaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL