Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pañcamyā stokādibhya || PS_6,3.2 ||

_____START JKv_6,3.2:

stokānmuktaḥ /
alpānmuktaḥ /
uttarapade iti kim ? niṣkrāntaḥ stokāt nistokaḥ /
anyārtham idam uttarapadagrahaṇam iha apy aluko nivr̥tiṃ karoti ity evam arthaṃ lakṣaṇapratipadoktaparibhāṣā na aśrayitavyā /
alugadhikāraḥ prāgānaṅaḥ /
uttarapadādhikāraḥ prāgaṅgādhikārāt //
pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) /
stokāntikadūrārthakr̥cchrāṇi stokādīni, tebhyaḥ parasyāḥ pañcamyāḥ uttarapade aluk bhavati /
stokānmuktaḥ /
alpānmuktaḥ /
antikādagataḥ abhyāśādāgataḥ /
dūrādāgataḥ /
viprakr̥ṣṭādāgataḥ /
kr̥cchrānmuktaḥ /
samāse kr̥te prātipadikatvāt supo luki prāpte pratiṣedhaḥ kriyate /
dvivacanabahuvacanāntānāṃ tu stokādīnām anabhidhānāt samāsa eva na bhavati stokābhyāṃ muktaḥ, stokebhyo muktaḥ iti /
tena atra na kadācid aikapadyam aikasvaryaṃ ca bhavati /
brāhmaṇācchaṃsina upasaṅkhyānaṃ kartavyam /
brāhmaṇadādāya śaṃsati iti brāhmaṇācchaṃsī iti /
r̥tvigviśeṣasya rūḍhiriyam /
tasya vyutpattir asatā satā avayavārthena kriyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL