Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
pañcamyah stokadibhyah
Previous
-
Next
Click here to hide the links to concordance
pañcamyā
ḥ
stokādibhya
ḥ
||
PS
_
6
,
3
.
2
||
_____
START
JKv
_
6
,
3
.
2
:
stokānmuktaḥ
/
alpānmuktaḥ
/
uttarapade
iti
kim
?
niṣkrāntaḥ
stokāt
nistokaḥ
/
anyārtham
idam
uttarapadagrahaṇam
iha
apy
aluko
nivr̥tiṃ
karoti
ity
evam
arthaṃ
lakṣaṇapratipadoktaparibhāṣā
na
aśrayitavyā
/
alugadhikāraḥ
prāgānaṅaḥ
/
uttarapadādhikāraḥ
prāgaṅgādhikārāt
//
pañcamyāḥ
stoka
-
ādibhyaḥ
(*
6
,
3
.
2
) /
stokāntikadūrārthakr̥cchrāṇi
stokādīni
,
tebhyaḥ
parasyāḥ
pañcamyāḥ
uttarapade
aluk
bhavati
/
stokānmuktaḥ
/
alpānmuktaḥ
/
antikādagataḥ
abhyāśādāgataḥ
/
dūrādāgataḥ
/
viprakr̥ṣṭādāgataḥ
/
kr̥cchrānmuktaḥ
/
samāse
kr̥te
prātipadikatvāt
supo
luki
prāpte
pratiṣedhaḥ
kriyate
/
dvivacanabahuvacanāntānāṃ
tu
stokādīnām
anabhidhānāt
samāsa
eva
na
bhavati
stokābhyāṃ
muktaḥ
,
stokebhyo
muktaḥ
iti
/
tena
atra
na
kadācid
aikapadyam
aikasvaryaṃ
ca
bhavati
/
brāhmaṇācchaṃsina
upasaṅkhyānaṃ
kartavyam
/
brāhmaṇadādāya
śaṃsati
iti
brāhmaṇācchaṃsī
iti
/
r̥tvigviśeṣasya
rūḍhiriyam
/
tasya
vyutpattir
asatā
satā
vā
avayavārthena
kriyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL