Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tasya-ādita udāttam ardha-hrasvam || PS_1,2.32 ||


_____START JKv_1,2.32:

udātta-anudātta-svara-samāhāraḥ svaritaḥ ity uktam /
tatra na jñāyate kasminnaṃśe udāttaḥ kasminn anudāttaḥ, kiyān udāttaḥ kiyān anudāttaḥ iti /
tad-ubhayam anena-ākhyāyate /
tasya svaritasya ādāv ardha-hrasvam udāttam, pariśiṣṭam anudāttam /
ardha-hrasvam iti ca ardhamātra-upalakṣyate /
hrasva-grahaṇam atantram /
sarveṣām eva hrasva-dīrgha-plutānāṃ svaritānām eṣa svara-vibhāgaḥ /
śikyam ity atra ardha-mātrā ādita udātta, apara-ardha-mātrā anudāttā, eka-śrautir /
kanyā ity atra ardha-mātrā ādita udattā adhyardha-mātrā anudāttā /
māṇavaka3 māṇavaka (*8,2.103) ity atra ardha-mātrā ādita udāttā ardha-tr̥tīya-mātrā anudāttā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL