Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
tasya-adita udattam ardha-hrasvam
Previous
-
Next
Click here to hide the links to concordance
tasya
-
ādita
udāttam
ardha
-
hrasvam
||
PS
_
1
,
2
.
32
||
_____
START
JKv
_
1
,
2
.
32
:
udātta
-
anudātta
-
svara
-
samāhāraḥ
svaritaḥ
ity
uktam
/
tatra
na
jñāyate
kasminnaṃśe
udāttaḥ
kasminn
anudāttaḥ
,
kiyān
vā
udāttaḥ
kiyān
vā
anudāttaḥ
iti
/
tad
-
ubhayam
anena
-
ākhyāyate
/
tasya
svaritasya
ādāv
ardha
-
hrasvam
udāttam
,
pariśiṣṭam
anudāttam
/
ardha
-
hrasvam
iti
ca
ardhamātra
-
upalakṣyate
/
hrasva
-
grahaṇam
atantram
/
sarveṣām
eva
hrasva
-
dīrgha
-
plutānāṃ
svaritānām
eṣa
svara
-
vibhāgaḥ
/
śikyam
ity
atra
ardha
-
mātrā
ādita
udātta
,
apara
-
ardha
-
mātrā
anudāttā
,
eka
-
śrautir
vā
/
kanyā
ity
atra
ardha
-
mātrā
ādita
udattā
adhyardha
-
mātrā
anudāttā
/
māṇavaka3
māṇavaka
(*
8
,
2
.
103
)
ity
atra
ardha
-
mātrā
ādita
udāttā
ardha
-
tr̥tīya
-
mātrā
anudāttā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL