Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhandhe ca vibhāā || PS_6,3.13 ||


_____START JKv_6,3.13:

bandhaḥ iti ghañanto gr̥hyate /
tasminn uttarapade haladanttad uttarasyāḥ saptamyāḥ vibhāṣā alug bhavati /
hastebandhaḥ, hastabandhaḥ /
cakrebandhaḥ, cakrabandhaḥ /
ubhayatra vibhāṣeyam /
svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu svaṅgād asvāṅgāc ca na-in-siddha-badhnātisu ca (*6,3.19) iti pratiṣedhaḥ prāpnoti /
haladantād ity eva, guptibandhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL