Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gha-kāla-tanesu kālanāmna || PS_6,3.17 ||


_____START JKv_6,3.17:

gha-sañjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati /
gha - pūrvahṇetare, pūrvāhṇatare /
pūrvāhṇetame, pūrvāhṇatame /
kāla - pūrvāhṇekāle, pūrvahṇākāle /
tana - pūrvāhṇetane, pūrvāhṇatane /
kālanāmnaḥ iti kim ? śuklatare /
śuklatame /
haladantād ity eva, rātritarāyām /
uttarapadādhikāre pratyayagrahaṇe tadantavidhir na+iṣyate hr̥dayasya hr̥llekha iti lekhagrahaṇāl liṅgāt /
tena ghatanagrahaṇe, tadantagrahanaṃ na bhavati /
kāla iti na svarūpagrahaṇam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL