Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śaya-vāsa-vāsiv akalāt || PS_6,3.18 ||


_____START JKv_6,3.18:

śaya vāsa vāsin ity eteṣu uttarapadeṣv akālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk bhavati /
kheśayaḥ, khaśayaḥ /
grāmevāsaḥ, grāmavāsaḥ /
grāmevāsī, grāmavāsī /
akālāt iti kim ? pūrvahṇaśayaḥ /
haladantāt ity eva, bhūmiśayaḥ /
apo yoniyanmatusu saptamyā alug vaktavyaḥ /
apsuyoniḥ /
apsavyaḥ /
apsumantau /
apsu bhavaḥ iti digāditvād yat pratyayaḥ /
sarvatra saptamī yogavibhāgāt samāsaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL