Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
saya-vasa-vasisv akalat
Previous
-
Next
Click here to hide the links to concordance
śaya
-
vāsa
-
vāsi
ṣ
v
akalāt
||
PS
_
6
,
3
.
18
||
_____
START
JKv
_
6
,
3
.
18
:
śaya
vāsa
vāsin
ity
eteṣu
uttarapadeṣv
akālavācinaḥ
uttarasyāḥ
saptamyā
vibhāṣā
aluk
bhavati
/
kheśayaḥ
,
khaśayaḥ
/
grāmevāsaḥ
,
grāmavāsaḥ
/
grāmevāsī
,
grāmavāsī
/
akālāt
iti
kim
?
pūrvahṇaśayaḥ
/
haladantāt
ity
eva
,
bhūmiśayaḥ
/
apo
yoniyanmatusu
saptamyā
alug
vaktavyaḥ
/
apsuyoniḥ
/
apsavyaḥ
/
apsumantau
/
apsu
bhavaḥ
iti
digāditvād
yat
pratyayaḥ
/
sarvatra
saptamī
tī
yogavibhāgāt
samāsaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL