Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
sasthya akrose
Previous
-
Next
Click here to hide the links to concordance
ṣ
a
ṣṭ
hyā
ākrośe
||
PS
_
6
,
3
.
21
||
_____
START
JKv
_
6
,
3
.
21
:
ākrośe
gamyamāne
uttarapade
ṣaṣṭhyā
alug
bhavati
/
caurasyakulam
/
vr̥ṣalasyakulam
/
ākrośe
iti
kim
?
brāhmanakulam
/
ṣaṣthīprakarane
vāgdikpaśyadbhyo
yuktidaṇḍahareṣu
yathāsaṅkhyam
alug
vaktavyaḥ
/
vācoyuktiḥ
/
diśodaṇḍaḥ
/
paśyatoharaḥ
//
āmuṣyāyaṇāmuṣyaputrikāmuṣyakuliketi
ca
alug
vaktavyaḥ
/
amusyāpatyam
āmusyāyaṇaḥ
/
naḍāditvāt
phak
/
amuṣya
putrasya
bhāvaḥ
āmusyaputrikā
/
manojñāditvad
vuñ
/
tathā
āmusyakulikā
iti
/
devānāmpriya
ity
atra
ca
ṣaṣṭhyā
alug
vaktavyaḥ
/
devānam
priyaḥ
//
śepapucchalaṅkūleṣu
śunaḥ
sañjñāyāṃ
alug
vaktavyaḥ
/
śunaḥśepaḥ
/
śunaḥpucchaḥ
/
śunolāṅgūlaḥ
/
divaśca
dāse
ṣaṣṭhyā
alug
vaktavyaḥ
/
divodāsāya
gāyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL