Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

striyā puvad-bhāītapuskādanū samānādhikarae striyām apūraī-priyādiu || PS_6,3.34 ||


_____START JKv_6,3.34:

bhāṣitaḥ pumān yena samānāyāmākr̥tāvekasmin pravr̥ttinimitte sa bhāṣitapuṃskaḥ śabdaḥ /
tadetadevaṃ kathaṃ bhavati ? bhāsitaḥ pumān yasminn arthe pravr̥ttinimite sa bhāṣitapuṃskaśabdena+ucyate, tasya pratipādako yaḥ śabdaḥ so 'pi bhāsitapuṃskaḥ ūṅo 'bhāvaḥ anūṅ, bhāṣitapuṃskādanūṅ yasmin strīśabde sa bhāṣitapuṃskādanūṅ strīśabdaḥ /
bahuvrīhirayam, alug nipātanāt pañcamyāḥ /
tasya bhāsitapuṃskāadanūṅaḥ strīśabdasya puṃśabdasyeva rūpaṃ bhavati samānādhikaraṇe uttarapade strīliṅge pūraṇīpriyādivarjite /
darśanīyabhāryaḥ /
śalakṣṇacūḍaḥ /
dīrghajaṅghaḥ /
striyā iti kim ? grāmaṇi brāhmaṇakulaṃ dr̥ṣṭirasya grāmaṇidr̥ṣṭiḥ /
bhāṣitapuṃskāt iti kim ? khaṭvābhāryaḥ /
samānāyāmākr̥tau iti kim ? droṇībhāryaḥ /
kathaṃ garbhibhāryaḥ, prasūtabhāryaḥ, prajātabhāryaḥ iti ? kartavyo 'tra yatnaḥ /
anūṅa iti kim ? brahmabandhūbhāryaḥ /
samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā /
striyām iti kim ? kalyāṇī pradhānam eṣā kalyāṇīpradhānā ime /
apūraṇī iti kim ? kalyāṇī pañcamī yāsāṃ tāḥ kalyāṇīpañcamā rātrayaḥ /
kalyāṇīdaśamāḥ /
pradhānapūraṇīgrahaṇaṃ kartavyam /
iha bhūt, kalyāṇīpañcamīkaḥ pakṣaḥ iti /
ap pūraṇīpramāṇyoḥ (*5,4.116) ity atra api pradhānapūraṇīgrahaṇam eva ity appratyayo na bhavati /
apriyādiṣu iti kim ? kalyāṇīpriyaḥ /
priyā /
manojñā /
kalyāṇī /
subhagā /
durbhagā /
bhakti /
sacivā /
ambā /
kāntā /
kṣāntā /
samā /
capalā /
duhitā /
vāmā /
priyādiḥ /
dr̥ḍhabhaktiḥ ity evam ādiṣu strīpūrvapadasya avivakṣitvāt siddham iti samādheyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL