Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
striyah pumvad-bhasitapumskadanun samanadhikarane striyam apurani-priyadisu
Previous
-
Next
Click here to hide the links to concordance
striyā
ḥ
pu
ṃ
vad-
bhā
ṣ
ītapu
ṃ
skādanū
ṅ
samānādhikara
ṇ
e
striyām
apūra
ṇ
ī-
priyādi
ṣ
u
||
PS
_
6
,
3
.
34
||
_____
START
JKv
_
6
,
3
.
34
:
bhāṣitaḥ
pumān
yena
samānāyāmākr̥tāvekasmin
pravr̥ttinimitte
sa
bhāṣitapuṃskaḥ
śabdaḥ
/
tadetadevaṃ
kathaṃ
bhavati
?
bhāsitaḥ
pumān
yasminn
arthe
pravr̥ttinimite
sa
bhāṣitapuṃskaśabdena
+
ucyate
,
tasya
pratipādako
yaḥ
śabdaḥ
so
'
pi
bhāsitapuṃskaḥ
ūṅo
'
bhāvaḥ
anūṅ
,
bhāṣitapuṃskādanūṅ
yasmin
strīśabde
sa
bhāṣitapuṃskādanūṅ
strīśabdaḥ
/
bahuvrīhirayam
,
alug
nipātanāt
pañcamyāḥ
/
tasya
bhāsitapuṃskāadanūṅaḥ
strīśabdasya
puṃśabdasyeva
rūpaṃ
bhavati
samānādhikaraṇe
uttarapade
strīliṅge
pūraṇīpriyādivarjite
/
darśanīyabhāryaḥ
/
śalakṣṇacūḍaḥ
/
dīrghajaṅghaḥ
/
striyā
iti
kim
?
grāmaṇi
brāhmaṇakulaṃ
dr̥ṣṭirasya
grāmaṇidr̥ṣṭiḥ
/
bhāṣitapuṃskāt
iti
kim
?
khaṭvābhāryaḥ
/
samānāyāmākr̥tau
iti
kim
?
droṇībhāryaḥ
/
kathaṃ
garbhibhāryaḥ
,
prasūtabhāryaḥ
,
prajātabhāryaḥ
iti
?
kartavyo
'
tra
yatnaḥ
/
anūṅa
iti
kim
?
brahmabandhūbhāryaḥ
/
samānādhikaraṇe
iti
kim
?
kalyāṇā
mātā
kalyaṇīmātā
/
striyām
iti
kim
?
kalyāṇī
pradhānam
eṣā
kalyāṇīpradhānā
ime
/
apūraṇī
iti
kim
?
kalyāṇī
pañcamī
yāsāṃ
tāḥ
kalyāṇīpañcamā
rātrayaḥ
/
kalyāṇīdaśamāḥ
/
pradhānapūraṇīgrahaṇaṃ
kartavyam
/
iha
mā
bhūt
,
kalyāṇīpañcamīkaḥ
pakṣaḥ
iti
/
ap
pūraṇīpramāṇyoḥ
(*
5
,
4
.
116
)
ity
atra
api
pradhānapūraṇīgrahaṇam
eva
ity
appratyayo
na
bhavati
/
apriyādiṣu
iti
kim
?
kalyāṇīpriyaḥ
/
priyā
/
manojñā
/
kalyāṇī
/
subhagā
/
durbhagā
/
bhakti
/
sacivā
/
ambā
/
kāntā
/
kṣāntā
/
samā
/
capalā
/
duhitā
/
vāmā
/
priyādiḥ
/
dr̥ḍhabhaktiḥ
ity
evam
ādiṣu
strīpūrvapadasya
avivakṣitvāt
siddham
iti
samādheyam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL