Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
tasil-adisv a krrtvasucah
Previous
-
Next
Click here to hide the links to concordance
tasil
-
ādi
ṣ
v
ā
kr
̥
tvasuca
ḥ
||
PS
_
6
,
3
.
35
||
_____
START
JKv
_
6
,
3
.
35
:
pañcamyās
tasil
(*
5
,
3
.
7
)
ity
ataḥ
prabhr̥ti
saṅkhyāyāḥ
kriyābhyāvr̥ttigaṇane
kr̥tvasuc
(*
5
,
4
.
17
)
iti
prāgetasmād
ye
pratyayāḥ
tesu
bhāṣitapuṃskādanūṅ
striyāḥ
puṃvad
bhavati
/
tasyāḥ
śālāyāḥ
tataḥ
/
tasyām
tatra
/
yasyāḥ
yataḥ
/
yasyām
yatra
/
tasilādisu
parigaṇanaṃ
kartavyam
/
tratasau
/
taraptamapau
/
caraṭjātīyarau
/
kalpabadeśyadeśīyaraḥ
/
rūpappāśapau
/
thaṃthālau
/
dārhilau
/
tiltātilau
/
śasi
bahvalpārthasya
puṃvadbhāvo
vaktavyaḥ
/
[#
708
]
bahvībhyo
dehi
/
alpābhyo
dehi
/
bahuśo
dehi
/
alpaśo
dehi
/
tvatalor
guṇavacanasya
puṃvadbhavo
vaktavyaḥ
/
paṭvyāḥ
bhāvaḥ
paṭutvam
,
paṭutā
/
guṇavacanasya
iti
kim
?
kaṭhyāḥ
bhāvaḥ
kaṭhitvam
kaṭhītā
/
bhasyāḍhe
taddhite
puṃvadbhāvo
vaktavyaḥ
/
hastinīnāṃ
samūho
hāstikam
/
aḍhe
iti
kim
?
śyaineyaḥ
/
rauhiṇeyaḥ
/
katham
āgnāyī
devatā
asya
āgneyaḥ
sthālīpākaḥ
iti
?
kartavyo
'
tra
yatnaḥ
/
ṭhakchasoś
ca
puṃvadbhāvo
vaktavyaḥ
/
bhavatyāḥ
chātrāḥ
bhāvatkāḥ
/
bhavadīyāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL