Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
vrrddhinimittasya ca taddhitasyaraktavikare
Previous
-
Next
Click here to hide the links to concordance
vr
̥
ddhinimittasya
ca
taddhitasyāraktavikāre
||
PS
_
6
,
3
.
39
||
_____
START
JKv
_
6
,
3
.
39
:
na
iti
vartate
/
vr̥ddher
nimittaṃ
yasmin
sa
vr̥ddhinimittaḥ
taddhitaḥ
,
sa
yadi
rakte
'
rthe
vikāre
ca
na
vihitaḥ
,
tadantasya
strīśabdasya
na
puṃvad
bhavati
/
straughnībhāryaḥ
/
māthurībhāryaḥ
/
straughanīpāśā
/
māthurīpāśā
/
saughanīyate
/
māthurīyate
/
straughnīmāninī
/
māthurīmāninīi
/
vr̥ddhinimittasya
iti
kim
?
madhyamabhāryaḥ
/
taddhitasya
iti
kim
?
kāṇḍalāvabhāryaḥ
/
bahuvrīhiparigrahaḥ
kamarthaḥ
?
tāvadbhāryaḥ
/
yāvadbhāryaḥ
/
araktavikāre
iti
kim
?
kaṣāyeṇa
raktā
kāṣāyī
,
kāṣāyī
br̥hatikā
yasya
sa
kāṣāyavr̥hatikaḥ
/
lohasya
vikāro
lauhīm
lauhī
īṣā
yasya
rathasya
sa
lauheṣaḥ
/
khādireṣaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL