Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dvyaṣṭana sakhyāyām abahuvrīhy-aśītyo || PS_6,3.47 ||


_____START JKv_6,3.47:

dvi aṣṭan ity etayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ /
dvādaśa /
dvāviṃśatiḥ /
dvātriṃśat /
aṣṭādaśa /
aṣṭāviṃśatiḥ /
aṣṭātriṃśat /
dvyaṣṭanaḥ iti kim ? pañcadaśa /
saṅkhyāyām iti kim ? dvaimāturaḥ /
āṣṭamāturaḥ /
abahuvrīhyaśityoḥ iti kim ? dvitrāḥ /
tridaśāḥ /
dvyaśītiḥ /
prāk śatād iti vaktavyam /
iha bhūt, dviśatam /
dvisahasram /
aśṭaśatam /
aṣṭasahasram //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL