Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
padasya pada-ajy-ati-ga-upahatesu
Previous
-
Next
Click here to hide the links to concordance
pādasya
pada
-
ājy
-
āti
-
ga
-
upahatesu
||
PS
_
6
,
3
.
52
||
_____
START
JKv
_
6
,
3
.
52
:
pādasya
pada
ity
ayam
ādeśo
bhavati
āji
āti
ga
upahata
ity
eteṣu
uttarapadeṣu
/
pādābhyam
ajati
iti
padājiḥ
/
pādābhyām
atati
iti
padātiḥ
/
ajyatibhyāṃ
,
pāde
ca
ity
auṇādikaḥ
iṇ
pratyayaḥ
/
tatra
ajer
vībhavo
na
bhavati
ata
eva
nipātanāt
/
pādābhyāṃ
gacchati
iti
padagaḥ
/
pādena
+
upahataḥ
padopahataḥ
/
pādaśabdo
vr̥ṣāditvād
ādyudāttaḥ
,
tasya
sthāne
padādeśaḥ
upadeśe
eva
antodātto
nipātyate
,
tena
padopahataḥ
iti
tr̥tīyā
karmaṇi
(*
6
,
2
.
48
)
iti
pūrvapadaprakr̥tisvaratvena
antodāttatvaṃ
bhavati
/
padājiḥ
,
padātiḥ
,
padaga
ity
eteṣu
kr̥tsvareṇa
samāsasya
+
eva
antodāttatvam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL