Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||


_____START JKv_6,3.52:

pādasya pada ity ayam ādeśo bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /
pādābhyam ajati iti padājiḥ /
pādābhyām atati iti padātiḥ /
ajyatibhyāṃ, pāde ca ity auṇādikaḥ iṇ pratyayaḥ /
tatra ajer vībhavo na bhavati ata eva nipātanāt /
pādābhyāṃ gacchati iti padagaḥ /
pādena+upahataḥ padopahataḥ /
pādaśabdo vr̥ṣāditvād ādyudāttaḥ, tasya sthāne padādeśaḥ upadeśe eva antodātto nipātyate, tena padopahataḥ iti tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvena antodāttatvaṃ bhavati /
padājiḥ, padātiḥ, padaga ity eteṣu kr̥tsvareṇa samāsasya+eva antodāttatvam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL