Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
mantha-odana-saktu-bindu-vajra-bhara-hara-vivadha-gahesu ca
Previous
-
Next
Click here to hide the links to concordance
mantha
-
odana
-
saktu
-
bindu
-
vajra
-
bhāra
-
hāra
-
vīvadha
-
gāhe
ṣ
u
ca
||
PS
_
6
,
3
.
60
||
_____
START
JKv
_
6
,
3
.
60
:
mantha
odana
saktu
bindu
vajra
bhāra
hāra
vīvadha
gāha
ity
eteṣu
uttarapadesu
udakasya
uda
ity
ayam
ādeśo
bhavati
anyatarasyām
/
udakena
manthaḥ
udamanthaḥ
,
udakamanthaḥ
/
odana
-
udakena
odanaḥ
udaudanaḥ
,
udakaudanaḥ
/
saktu
-
udakena
saktuḥ
udasaktuḥ
,
udakasaktuḥ
/
bindu
-
udakasya
binduḥ
udabinduḥ
,
udakabinduḥ
/
vajra
-
udakasya
vajraḥ
udavajraḥ
,
udakavajraḥ
/
bhāra
-
udakaṃ
vibharti
iti
udabhāraḥ
,
udakabhāraḥ
/
hāra
-
udakaṃ
harati
iti
udahāraḥ
,
udakahāraḥ
/
vīvadha
-
udakasya
vīvadhaḥ
udavīvadhaḥ
,
udakavīvadhaḥ
/
gāha
-
udakaṃ
gāhate
iti
udagāhaḥ
,
udakagāhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL