Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāheu ca || PS_6,3.60 ||


_____START JKv_6,3.60:

mantha odana saktu bindu vajra bhāra hāra vīvadha gāha ity eteṣu uttarapadesu udakasya uda ity ayam ādeśo bhavati anyatarasyām /
udakena manthaḥ udamanthaḥ, udakamanthaḥ /
odana - udakena odanaḥ udaudanaḥ, udakaudanaḥ /
saktu - udakena saktuḥ udasaktuḥ, udakasaktuḥ /
bindu - udakasya binduḥ udabinduḥ, udakabinduḥ /
vajra - udakasya vajraḥ udavajraḥ, udakavajraḥ /
bhāra - udakaṃ vibharti iti udabhāraḥ, udakabhāraḥ /
hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ /
vīvadha - udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ /
gāha - udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL