Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
iko hrasvo 'nyo galavasya
Previous
-
Next
Click here to hide the links to concordance
iko
hrasvo
'
ṅ
yo
gālavasya
||
PS
_
6
,
3
.
61
||
_____
START
JKv
_
6
,
3
.
61
:
igantasya
aṅyantasya
uttarapade
hrasvaḥ
bhavati
gālavasya
ācaryasya
matena
anyatarasyām
/
grāmaṇiputraḥ
grāmaṇīputraḥ
/
brahmabandhuputraḥ
,
brahyabandhūputraḥ
/
ikaḥ
iti
kim
?
khaṭvāpādaḥ
/
mālāpādaḥ
/
aṅyaḥ
iti
kim
?
gārgīputraḥ
/
vātsīputraḥ
/
gālavagrahaṇaṃ
pujārtham
/
anyatarasyām
iti
hi
vartate
/
vyvasthitavibhaṣā
ca
+
iyam
/
tena
+
iha
na
bhavati
,
kārīṣagandhīputraḥ
iti
/
iyaṅuvaṅbhāvinām
avyayānāṃ
ca
na
bhavati
/
śrīkulam
/
bhrūkulam
/
kāṇdībhūtam
/
vr̥ṣalībhūtam
/
bhrūkuṃsādīnāṃ
tu
bhavaty
eva
/
bhrukuṃsaḥ
/
bhrukuṭiḥ
/
apara
āha
/
bhrukuṃsādīnām
akāro
bhavati
iti
vaktavyam
/
bhrakuṃsaḥ
/
bhrakuṭiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL