Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

iko hrasvo 'yo gālavasya || PS_6,3.61 ||


_____START JKv_6,3.61:

igantasya aṅyantasya uttarapade hrasvaḥ bhavati gālavasya ācaryasya matena anyatarasyām /
grāmaṇiputraḥ grāmaṇīputraḥ /
brahmabandhuputraḥ, brahyabandhūputraḥ /
ikaḥ iti kim ? khaṭvāpādaḥ /
mālāpādaḥ /
aṅyaḥ iti kim ? gārgīputraḥ /
vātsīputraḥ /
gālavagrahaṇaṃ pujārtham /
anyatarasyām iti hi vartate /
vyvasthitavibhaṣā ca+iyam /
tena+iha na bhavati, kārīṣagandhīputraḥ iti /
iyaṅuvaṅbhāvinām avyayānāṃ ca na bhavati /
śrīkulam /
bhrūkulam /
kāṇdībhūtam /
vr̥ṣalībhūtam /
bhrūkuṃsādīnāṃ tu bhavaty eva /
bhrukuṃsaḥ /
bhrukuṭiḥ /
apara āha /
bhrukuṃsādīnām akāro bhavati iti vaktavyam /
bhrakuṃsaḥ /
bhrakuṭiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL