Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
ica ekaco 'mpratyayavac ca
Previous
-
Next
Click here to hide the links to concordance
ica
ekāco
'
mpratyayavac
ca
||
PS
_
6
,
3
.
68
||
_____
START
JKv
_
6
,
3
.
68
:
ijantasya
ekācaḥ
khidante
uttarapade
amāgamo
bhavati
,
ampratyayavac
ca
dvitīyaikavacanavac
ca
sa
bhavati
/
am
iti
hi
dvir
āvartate
/
gāmmanyaḥ
/
strīmmanyaḥ
,
striyammanyaḥ
/
śriyammanyaḥ
/
bhruvammanyaḥ
/
ampratyayavac
ca
ity
atideśāt
ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā
bhavanti
/
icaḥ
iti
kim
?
tvaṅamanyaḥ
/
ekācaḥ
iti
kim
?
lekhābhrummanyāḥ
/
atheha
kathaṃ
bhavitavyam
,
śriyam
ātmānaṃ
brāhmaṇakulaṃ
manyate
ity
upakramya
śrimanyam
iti
bhavitavyam
iti
bhāṣye
vyavasthitam
?
tatra
+
idaṃ
bhāṣyakārasya
darśanam
,
atra
viṣaye
parityaktasvaliṅgaḥ
śrīśabdo
brāhmaṇakule
vartate
,
yathā
praṣṭhādayaḥ
striyām
/
tatra
svamor
napuṃsakāt
(*
7
,
1
.
23
)
ity
amo
lug
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL