Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ica ekāco 'mpratyayavac ca || PS_6,3.68 ||


_____START JKv_6,3.68:

ijantasya ekācaḥ khidante uttarapade amāgamo bhavati, ampratyayavac ca dvitīyaikavacanavac ca sa bhavati /
am iti hi dvir āvartate /
gāmmanyaḥ /
strīmmanyaḥ, striyammanyaḥ /
śriyammanyaḥ /
bhruvammanyaḥ /
ampratyayavac ca ity atideśāt ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā bhavanti /
icaḥ iti kim ? tvaṅamanyaḥ /
ekācaḥ iti kim ? lekhābhrummanyāḥ /
atheha kathaṃ bhavitavyam, śriyam ātmānaṃ brāhmaṇakulaṃ manyate ity upakramya śrimanyam iti bhavitavyam iti bhāṣye vyavasthitam ? tatra+idaṃ bhāṣyakārasya darśanam, atra viṣaye parityaktasvaliṅgaḥ śrīśabdo brāhmaṇakule vartate, yathā praṣṭhādayaḥ striyām /
tatra svamor napuṃsakāt (*7,1.23) ity amo lug bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL