Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kāre satya-agadasya || PS_6,3.70 ||


_____START JKv_6,3.70:

kāraśabda uttarapade satya agada ity etayor mumāgamo bhavati /
satyaṃ karoti, satyasya va kāraḥ satyaṅkāraḥ /
evam - agadaṅkāraḥ /
astusatyāgādasya kāra iti vaktavyam /
astuṅkāraḥ /
bhakṣasya chandasi kāre mum vaktavyaḥ /
bhakṣaṃ karoti, bhakṣasya karaḥ bhakṣaṅkāraḥ /
chandasi iti kim ? bhakṣakāraḥ /
dhenor bhavyāyāṃ mum vaktavyaḥ /
dhenumbhavyā /
lokasya pr̥ṇe mum vaktavyaḥ /
lokampr̥ṇaḥ /
itye 'nabhyāśasya mum vaktavyaḥ /
anabhyāśamityaḥ /
bhrāṣṭrāgnyorindhe mum vaktavyaḥ /
bhr̥āṣṭramindhaḥ /
agnimindhaḥ /
gile 'gilasya mum vaktavyaḥ /
timiṅgilaḥ /
agilasya iti kim ? gilagilaḥ /
gilagile ceti vaktavyam /
timiṅgilagilaḥ /
uṣṇabhadrayoḥ karaṇe mum vaktavyaḥ /
uṣṇaṅkaraṇam /
bhadraṅkaraṇam /
sūtograrājabhojamervityetebhya uttarasya duhitr̥śabdasya putraḍādeśo vaktavyaḥ /
sūtaputrī, sūtaduhitā /
ugraputrī, ugraduhitā /
rājaputrī, rājaduhitā /
bhojaputrī, bhojaduhitā /
meruputrī, meruduhitā /
kecit tu śārṅgaravādiṣu putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati /
anyatra api hi dr̥śyate śailaputrī iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#717]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL