Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
kare satya-agadasya
Previous
-
Next
Click here to hide the links to concordance
kāre
satya
-
agadasya
||
PS
_
6
,
3
.
70
||
_____
START
JKv
_
6
,
3
.
70
:
kāraśabda
uttarapade
satya
agada
ity
etayor
mumāgamo
bhavati
/
satyaṃ
karoti
,
satyasya
va
kāraḥ
satyaṅkāraḥ
/
evam
-
agadaṅkāraḥ
/
astusatyāgādasya
kāra
iti
vaktavyam
/
astuṅkāraḥ
/
bhakṣasya
chandasi
kāre
mum
vaktavyaḥ
/
bhakṣaṃ
karoti
,
bhakṣasya
vā
karaḥ
bhakṣaṅkāraḥ
/
chandasi
iti
kim
?
bhakṣakāraḥ
/
dhenor
bhavyāyāṃ
mum
vaktavyaḥ
/
dhenumbhavyā
/
lokasya
pr̥ṇe
mum
vaktavyaḥ
/
lokampr̥ṇaḥ
/
itye
'
nabhyāśasya
mum
vaktavyaḥ
/
anabhyāśamityaḥ
/
bhrāṣṭrāgnyorindhe
mum
vaktavyaḥ
/
bhr̥āṣṭramindhaḥ
/
agnimindhaḥ
/
gile
'
gilasya
mum
vaktavyaḥ
/
timiṅgilaḥ
/
agilasya
iti
kim
?
gilagilaḥ
/
gilagile
ceti
vaktavyam
/
timiṅgilagilaḥ
/
uṣṇabhadrayoḥ
karaṇe
mum
vaktavyaḥ
/
uṣṇaṅkaraṇam
/
bhadraṅkaraṇam
/
sūtograrājabhojamervityetebhya
uttarasya
duhitr̥śabdasya
putraḍādeśo
vā
vaktavyaḥ
/
sūtaputrī
,
sūtaduhitā
/
ugraputrī
,
ugraduhitā
/
rājaputrī
,
rājaduhitā
/
bhojaputrī
,
bhojaduhitā
/
meruputrī
,
meruduhitā
/
kecit
tu
śārṅgaravādiṣu
putraśabdaṃ
paṭhanti
,
teṣāṃ
putrī
iti
bhavati
/
anyatra
api
hi
dr̥śyate
śailaputrī
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
717
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL