Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
prakrrtya
Previous
-
Next
Click here to hide the links to concordance
[ET
ML-S/DC:paragrafo]
prakr
̥
tyā
||
PS
_
6
,
3
.
75
||
_____
START
JKv
_
6
,
3
.
75
:
nabhrāṭ
napāt
navedāḥ
nāsatyāḥ
namuci
nakula
nakha
napuṃsaka
nakṣatra
nakra
nāka
ity
eteṣu
nañ
prakr̥tyā
bhavati
/
na
bhrājate
iti
nabhrāṭ
/
bhrājateḥ
kvibantasya
nañsamāsaḥ
/
napāti
iti
napāt
/
pātiḥ
śatrantaḥ
/
navetti
iti
navedāḥ
/
vittirasunpratyayāntaḥ
/
nāsatyāḥ
-
satsu
sādhavaḥ
satyāḥ
,
na
satyāḥ
asatyāḥ
,
na
asatyāḥ
nāsatyāḥ
/
na
muñcati
iti
namuciḥ
/
mucerauṇādikaḥ
kipratyayaḥ
/
na
asya
kulam
asti
nakulaḥ
/
nakha
-
na
asya
kham
asti
iti
nakham
/
napuṃsaka
-
na
strī
na
pumān
napuṃsakam
/
strīpuṃsayoḥ
puṃsakabhāvo
nipātyate
/
nakṣatra
-
na
kṣarate
kṣīyate
iti
vā
najñātram
/
kṣiyaḥ
kṣaratervā
kṣatram
iti
nipātyate
/
nakra
-
na
krāmati
iti
nakraḥ
/
kramerḍapratyayo
nipātanāt
/
nāka
-
na
asmin
akamasti
nākam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
718
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL