Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

yajña-karmay-ajapa-nyūkha-sāmasu || PS_1,2.34 ||


_____START JKv_1,2.34:

traisvaryeṇa vede mantrāḥ paṭhyante /
teṣāṃ yajña-kriyāyām api tatha-iva prayoge prāpte eka-śrutir vidhīyate japa-nyūṅkha-sāmāni varjayitvā /
yajña-karmaṇi mantrāṇām aikaśrutyaṃ bhavati /
agnir mūrdhā divaḥ kakut patiḥ pr̥thivyā ayam /
apāṃ retaṃsi jinvato3m /
yajña-karmaṇi iti kim ? sampāṭhe bhūt /
ajapeṣv-iti kim ? mamāgne varco vihaveṣv astu /
japo 'nukaraṇa-mantra upāṃśu-prayogaḥ /
anyūṅkhā-iti kim ? nyūṅkhā okārāḥ ṣoḍaśa /
teṣu kecid udāttāḥ kecid anudāttāḥ /

[#40]

asāmasu iti kim ? viśvaṃ samatriṇaṃ daha /
sāmāni vākya-viśeṣa-sthagītaya ucyante /
tatra-ikaśrutir na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL