Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
visvag-devayos ca ter adry añcatau vapratyaye
Previous
-
Next
Click here to hide the links to concordance
vi
ṣ
vag-
devayoś
ca
ṭ
er
adry
añcatau
vapratyaye
||
PS
_
6
,
3
.
92
||
_____
START
JKv
_
6
,
3
.
92
:
viṣvak
deva
ity
etayoḥ
sarvanāmnaś
ca
ṭeḥ
adri
ity
ayam
ādeśo
bhavati
añcatau
vapratyayānte
uttarapade
/
diṣvag
ajcati
iti
viṣvadryaṅ
/
devadryaṅ
/
sarvanāmnaḥ
-
tadryaṅ
/
yadryaṅ
adrisaghryorantodāttanipātanaṃ
kr̥tsvaranivr̥ttyartham
/
tatra
yaṇādeśe
kr̥te
udāttasvaritayor
yaṇaḥ
svarito
'
nudāttasya
(*
8
,
2
.
4
)
ity
eṣa
svaro
bhavati
/
viṣvagdevayoḥ
iti
kim
?
aśvācī
/
añcatau
iti
kim
?
viṣvagyuk
/
vapratyaye
iti
kim
?
viṣvagañcanam
/
vapratyayagrahaṇam
anyatra
dhātugrahaṇe
tadādividhipratipattyartham
/
tena
ayaskr̥tam
,
ayaskāraḥ
ity
atra
ataḥ
kr̥kamikaṃsakumbhapātra
iti
satvaṃ
bhavati
/
chandasi
striyāṃ
bahulam
iti
vaktavyam
/
viśvāī
ca
ghr̥tācī
ca
ity
atra
na
bhavati
/
kadrīcī
ity
atra
tu
bhavaty
eva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL