Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vivag-devayoś ca er adry añcatau vapratyaye || PS_6,3.92 ||


_____START JKv_6,3.92:

viṣvak deva ity etayoḥ sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo bhavati añcatau vapratyayānte uttarapade /
diṣvag ajcati iti viṣvadryaṅ /
devadryaṅ /
sarvanāmnaḥ - tadryaṅ /
yadryaṅ adrisaghryorantodāttanipātanaṃ kr̥tsvaranivr̥ttyartham /
tatra yaṇādeśe kr̥te udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati /
viṣvagdevayoḥ iti kim ? aśvācī /
añcatau iti kim ? viṣvagyuk /
vapratyaye iti kim ? viṣvagañcanam /
vapratyayagrahaṇam anyatra dhātugrahaṇe tadādividhipratipattyartham /
tena ayaskr̥tam, ayaskāraḥ ity atra ataḥ kr̥kamikaṃsakumbhapātra iti satvaṃ bhavati /
chandasi striyāṃ bahulam iti vaktavyam /
viśvāī ca ghr̥tācī ca ity atra na bhavati /
kadrīcī ity atra tu bhavaty eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL