Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
asasthy-atrrtiyasthasya anayasya dug asir-asa-astha-asthita-utsuka-uti-karaka-raga-cchesu
Previous
-
Next
Click here to hide the links to concordance
a
ṣ
a
ṣ
thy-
atr
̥
tīyāsthasya
anayasya
dug
āśīr
-
āśā
-
āsthā
-
āsthita
-
utsuka
-
ūti
-
kāraka
-
rāga
-
cche
ṣ
u
||
PS
_
6
,
3
.
99
||
_____
START
JKv
_
6
,
3
.
99
:
aṣaṣthīsthasya
atr̥tīyāsthasya
ca
anyaśabdasya
dugāgamo
bhavati
āśis
āśā
āsthā
āsthita
utsuka
ūti
kāraka
rāga
cha
ity
eteṣu
parataḥ
/
anyā
āśīḥ
anyadāśīḥ
/
anyā
āśā
anyadāśā
/
anyā
āsthā
anyadāsthā
/
anya
āsthitaḥ
anyadāsthitaḥ
/
anya
utsukaḥ
anyadutsukaḥ
/
anyā
ūtiḥ
anyadūtiḥ
/
anyaḥ
kārakaḥ
anyatkārakaḥ
/
anyaḥ
rāgaḥ
anyadrāgaḥ
/
anyasmin
bhavaḥ
anyadīyaḥ
/
gahādiṣv
anyaśabdo
draṣṭavyaḥ
/
aṣaṣṭhyatr̥tīyāsthasya
iti
kim
?
anyasya
āśīḥ
anyāśīḥ
/
anyena
āsthitaḥ
anyāsthitaḥ
/
dugāgamo
'
viśeṣeṇa
vaktavyaḥ
kārakacchayoḥ
/
ṣaṣṭhītr̥tīyayor
neṣṭa
āśīrādiṣu
saptasu
//
anyasya
kārakam
anyatkārakam
/
anyasya
idam
anyadīyam
/
asya
ca
dvirnañgrahaṇaṃ
liṅgam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL