Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aathy-atr̥tīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka-ūti-kāraka-rāga-ccheu || PS_6,3.99 ||


_____START JKv_6,3.99:

aṣaṣthīsthasya atr̥tīyāsthasya ca anyaśabdasya dugāgamo bhavati āśis āśā āsthā āsthita utsuka ūti kāraka rāga cha ity eteṣu parataḥ /
anyā āśīḥ anyadāśīḥ /
anyā āśā anyadāśā /
anyā āsthā anyadāsthā /
anya āsthitaḥ anyadāsthitaḥ /
anya utsukaḥ anyadutsukaḥ /
anyā ūtiḥ anyadūtiḥ /
anyaḥ kārakaḥ anyatkārakaḥ /
anyaḥ rāgaḥ anyadrāgaḥ /
anyasmin bhavaḥ anyadīyaḥ /
gahādiṣv anyaśabdo draṣṭavyaḥ /
aṣaṣṭhyatr̥tīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /
anyena āsthitaḥ anyāsthitaḥ /
dugāgamo 'viśeṣeṇa vaktavyaḥ kārakacchayoḥ /
ṣaṣṭhītr̥tīyayor neṣṭa āśīrādiṣu saptasu //
anyasya kārakam anyatkārakam /
anyasya idam anyadīyam /
asya ca dvirnañgrahaṇaṃ liṅgam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL