Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
prrsodara-adini yathopadistam
Previous
-
Next
Click here to hide the links to concordance
pr
̥ṣ
odara-
ādīni
yathopadi
ṣṭ
am
||
PS
_
6
,
3
.
109
||
_____
START
JKv
_
6
,
3
.
109
:
pr̥ṣodaraprakārāṇi
śabdarūpāṇi
,
yeṣu
lopāgamavarnavikārāḥ
śāstreṇa
na
vihitāḥ
dr̥śyante
ca
,
tāni
yathopadiṣṭāni
sādhūni
bhavanti
/
yāni
yāni
yathopadiṣṭāni
,
śaṣṭair
uccāritāni
prayuktāni
,
tāni
tathā
+
eva
anugantavyāni
/
pr̥ṣad
udaraṃ
yasya
pr̥ṣodaram
/
pr̥ṣad
udvānaṃ
yasya
pr̥ṣodvānam
/
atra
takāralopo
bhavati
/
vārivāhakaḥ
balāhakaḥ
/
pūrvaśabdasya
baśabda
ādeśaḥ
,
uttarapadādeś
ca
latvam
/
jīvanasya
mūtaḥ
jīmūtaḥ
/
vanaśabdasya
lopaḥ
/
śavānāṃ
śayanam
śmaśānam
/
śavaśabdasya
śmādeśaḥ
,
śayanaśabdasya
api
śānaśabda
ādeśaḥ
/
ūrdhvaṃ
khamasya
iti
ulūkhalam
/
ūrdhvakhaśabdayoḥ
ulū
khala
ity
etāv
ādeśau
bhavataḥ
/
piśitāśaḥ
piśācaḥ
/
piśitāśaśabdayor
yathāyogaṃ
piśācaśabdau
ādeśau
/
bruvanto
'
syāṃ
sīdanti
iti
br̥sī
/
sader
adhikaraṇe
ḍaṭ
pratyayaḥ
/
bruvacchabdasya
copapadasya
br̥śabda
ādeśo
bhavati
/
mahyāṃ
rauti
iti
mayūraḥ
/
rauter
aci
ṭilopaḥ
/
mahīśabdasya
mayūbhāvaḥ
/
evamanye
'
pi
aśvatthakapitthaprabhr̥tayo
yathāyogam
anugantavyāḥ
/
dikśabdebhya
uttarasya
tīrasya
tārabhāvo
vā
bhavati
/
dakṣiṇatīram
,
dakṣiṇatāram
/
uttaratīram
,
uttaratāram
/
vāco
vāde
ḍatvaṃ
ca
labhāvaś
ca
+
uttarapadasya
+
iñi
pratyaye
bhavati
/
vācaṃ
vadati
iti
vāgvādaḥ
/
tasyāpatyaṃ
vaḍvāliḥ
/
ṣaṣa
utvaṃ
datr̥daśadhāsūttarapadādeṣṭutvaṃ
ca
bhavati
/
ṣaḍ
dantā
asya
ṣoḍan
/
ṣaṭ
ca
daśa
ca
ṣoḍaśa
/
dhāsu
vā
ṣaṣa
utvaṃ
bhavaty
uttarapadādeśca
ṣṭutvam
/
ṣoḍhā
,
ṣaḍdhā
kuru
/
bahuvacananirdeśo
nānādhikaraṇavācino
dhāśabdasya
pratipattyarthaḥ
/
iha
mā
bhūt
,
ṣaṭ
dadhāti
dhayati
vā
ṣaḍdhā
iti
/
duro
dāśanāśadabhadhyeṣūtvaṃ
vaktavyam
uttarapadādeśca
ṣṭutvam
/
kucchreṇa
dāśyate
nāśyate
dabhyate
ca
yaḥ
sa
dūḍāśaḥ
/
dūṇāśaḥ
/
dūḍabhyaḥ
/
dambheḥ
khalbanunāsikalopo
nipātanāt
/
duṣṭaṃ
dhyāyati
iti
dūḍhyaḥ
/
duḥśabdopapadasya
dhyāyateḥ
ātaścopasarge
(*
6
,
1
.
136
)
iti
kapratyayaḥ
/
[#
725
]
svaro
rohatau
chandasyutvaṃ
vaktavyam
/
jāya
ehi
suvo
rohāva
/
pīvopavasanādīnāṃ
ca
lopo
vaktavyaḥ
/
pīvopavasanānām
/
payopavasanānām
/
varṇāgamo
varṇaviparyayaś
ca
dvau
cāparau
varṇavikāranāśau
/
dhātostadarthātiśayena
yogastaducyate
pañcavidhaṃ
niruktam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL