Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
sankhya-vi-saya-purvasya ahnasya ahann anyatarasyam nau
Previous
-
Next
Click here to hide the links to concordance
sa
ṅ
khyā-
vi
-
sāya
-
pūrvasya
ahnasya
ahann
anyatarasyā
ṃ
ṅ
au
||
PS
_
6
,
3
.
110
||
_____
START
JKv
_
6
,
3
.
110
:
saṅkhyā
vi
sāya
ity
evaṃpūrvasya
ahnaśabdasya
sthāne
ahan
ity
ayam
ādeśo
bhavaty
anyatarasyāṃ
ṅau
parataḥ
/
dvayor
ahnor
bhavaḥ
dvyahnaḥ
/
tryahnaḥ
/
dvyahni
,
dvyahani
/
tryahni
,
tryahani
/
dvyahne
/
tryahne
/
vyapagatamahaḥ
vyahnaḥ
/
vyahni
,
vyahani
,
vyahne
/
sāyamahnaḥ
sāyāhnaḥ
/
sāyāhni
,
sāyāhani
,
sāyāhne
/
ekadeśisamāsaḥ
pūrvādibhyo
'
nyasya
api
bhavati
ity
etad
eva
visāyapūrvasya
ahnasya
grahaṇaṃ
jñāpakam
/
tena
madhyamahnaḥ
madhyāhnaḥ
ity
api
bhavati
/
saṅkhyāvisāyapūrvasya
iti
kim
?
pūrvāhṇe
/
aparāhṇe
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL