Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

sakhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyā au || PS_6,3.110 ||


_____START JKv_6,3.110:

saṅkhyā vi sāya ity evaṃpūrvasya ahnaśabdasya sthāne ahan ity ayam ādeśo bhavaty anyatarasyāṃ ṅau parataḥ /
dvayor ahnor bhavaḥ dvyahnaḥ /
tryahnaḥ /
dvyahni, dvyahani /
tryahni, tryahani /
dvyahne /
tryahne /
vyapagatamahaḥ vyahnaḥ /
vyahni, vyahani, vyahne /
sāyamahnaḥ sāyāhnaḥ /
sāyāhni, sāyāhani, sāyāhne /
ekadeśisamāsaḥ pūrvādibhyo 'nyasya api bhavati ity etad eva visāyapūrvasya ahnasya grahaṇaṃ jñāpakam /
tena madhyamahnaḥ madhyāhnaḥ ity api bhavati /
saṅkhyāvisāyapūrvasya iti kim ? pūrvāhṇe /
aparāhṇe //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL