Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
karne laksanasya avista-asta-pañca-mani-bhinna-cchinna-cchidra-sruva-svastikasya
Previous
-
Next
Click here to hide the links to concordance
kar
ṇ
e
lak
ṣ
a
ṇ
asya
avi
ṣṭ
a-
a
ṣṭ
a-
pañca
-
ma
ṇ
i-
bhinna
-
cchinna
-
cchidra
-
sruva
-
svastikasya
||
PS
_
6
,
3
.
115
||
_____
START
JKv
_
6
,
3
.
115
:
karṇaśabde
uttarapade
lakṣaṇavācino
dīrgho
bhavati
viṣṭa
aṣṭan
pañcan
maṇi
bhinna
chinna
chidra
sruva
svastika
ity
etān
varjayitvā
/
dātrākarṇaḥ
/
dviguṇākarṇaḥ
/
triguṇākarṇaḥ
/
dvyaṅgulākarṇaḥ
/
aṅgulākarṇaḥ
/
yat
paśūnāṃ
svāmiviśeṣasambandhajñāpanārthaṃ
dātrākārādi
kriyate
tad
iha
lakṣaṇaṃ
gr̥hyate
/
lakṣaṇasya
iti
kim
?
śobhanakarṇaḥ
/
aviṣṭādīnām
iti
kim
?
viṣṭakarṇaḥ
/
aṣṭakarṇaḥ
/
pañcakarṇaḥ
/
maṇikarṇaḥ
/
bhinnakarṇaḥ
/
chinnakarṇaḥ
/
chidrakarṇaḥ
/
sruvakarṇaḥ
/
svastikakarṇaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL