Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kare lakaasya aviṣṭa-aṣṭa-pañca-mai-bhinna-cchinna-cchidra-sruva-svastikasya || PS_6,3.115 ||


_____START JKv_6,3.115:

karṇaśabde uttarapade lakṣaṇavācino dīrgho bhavati viṣṭa aṣṭan pañcan maṇi bhinna chinna chidra sruva svastika ity etān varjayitvā /
dātrākarṇaḥ /
dviguṇākarṇaḥ /
triguṇākarṇaḥ /
dvyaṅgulākarṇaḥ /
aṅgulākarṇaḥ /
yat paśūnāṃ svāmiviśeṣasambandhajñāpanārthaṃ dātrākārādi kriyate tad iha lakṣaṇaṃ gr̥hyate /
lakṣaṇasya iti kim ? śobhanakarṇaḥ /
aviṣṭādīnām iti kim ? viṣṭakarṇaḥ /
aṣṭakarṇaḥ /
pañcakarṇaḥ /
maṇikarṇaḥ /
bhinnakarṇaḥ /
chinnakarṇaḥ /
chidrakarṇaḥ /
sruvakarṇaḥ /
svastikakarṇaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL