Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
samprasaranasya
Previous
-
Next
Click here to hide the links to concordance
samprasāra
ṇ
asya
||
PS
_
6
,
3
.
139
||
_____
START
JKv
_
6
,
3
.
139
:
uttarapde
iti
vartate
/
samprasāraṇāntasya
pūrvapadasya
+
uttarapade
dīrgho
bhavati
/
kārīṣagandhīputraḥ
/
kārīṣagandhīpatiḥ
/
kaumudagandhīputraḥ
/
kaumudīgandhīpatiḥ
/
karīṣasya
iva
gandho
'
sya
,
kumudasya
iva
gandho
'
sya
,
alpākhyāyām
(*
5
,
4
.
136
),
upamānāc
ca
(*
5
,
4
.
137
)
iti
ikāraḥ
samāsāntaḥ
/
karīṣagandherapatyam
kārīṣagandhyā
/
kumudagandherapatyam
kaumudagandhyā
,
tasyāḥ
putraḥ
kaumudagandhīputraḥ
/
kaumudagadhīpatiḥ
/
iko
hrasvo
'
ṅyo
gālavasya
(*
6
,
3
.
61
)
ity
etan
na
bhavati
/
vyavasthitavibhāṣā
hi
sā
/
akr̥ta
eva
dīrghatve
hrasvabhāvapakṣe
kr̥tārthena
api
dīrgheṇa
pakṣāntare
paratvād
hrasvo
bādhyate
/
punaḥ
prasaṅgavijñānaṃ
ca
na
bhavati
,
sakr̥dgatau
vipratiṣedhe
yad
bādhitaṃ
tadbādhitam
eva
iti
//
iti
śrīvāmanaviracitāyāṃ
kāśikāyāṃ
vr̥ttau
ṣaṣṭhādhyāyasya
tr̥tīyaḥ
pādaḥ
//
______________________________________________________
[#
731
]
ṣaṣṭhādhyāyasya
caturthaḥ
pādaḥ
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL