Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

samprasāraasya || PS_6,3.139 ||


_____START JKv_6,3.139:

uttarapde iti vartate /
samprasāraṇāntasya pūrvapadasya+uttarapade dīrgho bhavati /
kārīṣagandhīputraḥ /
kārīṣagandhīpatiḥ /
kaumudagandhīputraḥ /
kaumudīgandhīpatiḥ /
karīṣasya iva gandho 'sya, kumudasya iva gandho 'sya, alpākhyāyām (*5,4.136), upamānāc ca (*5,4.137) iti ikāraḥ samāsāntaḥ /
karīṣagandherapatyam kārīṣagandhyā /
kumudagandherapatyam kaumudagandhyā, tasyāḥ putraḥ kaumudagandhīputraḥ /
kaumudagadhīpatiḥ /
iko hrasvo 'ṅyo gālavasya (*6,3.61) ity etan na bhavati /
vyavasthitavibhāṣā hi /
akr̥ta eva dīrghatve hrasvabhāvapakṣe kr̥tārthena api dīrgheṇa pakṣāntare paratvād hrasvo bādhyate /
punaḥ prasaṅgavijñānaṃ ca na bhavati, sakr̥dgatau vipratiṣedhe yad bādhitaṃ tadbādhitam eva iti //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vr̥ttau ṣaṣṭhādhyāyasya tr̥tīyaḥ pādaḥ //


______________________________________________________

[#731]

ṣaṣṭhādhyāyasya caturthaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL