Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
angasya
Previous
-
Next
Click here to hide the links to concordance
a
ṅ
gasya
||
PS
_
6
,
4
.
1
||
_____
START
JKv
_
6
,
4
.
1
:
adhikāro
'
yam
āsaptamādhyāyaparisamāpteḥ
/
yad
ita
ūrdhvam
anukramiṣyāmaḥ
aṅgasya
ity
evaṃ
tad
veditavyam
/
vakṣyati
-
halaḥ
(*
6
,
4
.
2
) -
hūtaḥ
/
jīnaḥ
/
saṃvītaḥ
/
aṅgasya
iti
kim
?
nirutam
/
durutam
/
nāmi
dīrghaḥ
(*
6
,
4
.
6
) -
agnīnām
/
vāyūnām
/
aṅgasya
iti
kim
?
krimiṇāṃ
paśya
/
pāmanāṃ
paśya
/
ato
bhisa
ais
(*
7
,
1
.
9
) -
vr̥kṣaiḥ
/
plakṣaiḥ
/
aṅgasya
iti
kim
?
brāhmaṇabhissā
/
odanabhissiṭā
/
aṅgādhikāraḥ
kr̥to
'
nyārtho
nāmi
dīrghatvādyapi
vyavasthāpayati
iti
tadartham
arthavadgrahaṇaparibhāṣā
nāśrayitavyā
bhavati
/
aṅgasya
iti
sambandhasāmānye
eṣā
ṣaṣṭhī
yathāyogaṃ
viśeṣeṣu
avatiṣṭhate
/
atha
vā
prātipadikārthamātram
avivakṣitavibhaktyartham
adhikriyate
/
tat
uttaratra
yathāyogaṃ
vipariṇamyate
/
tato
'
kārāntād
aṅgāt
bhisa
ais
ity
evam
ādy
api
samyak
sampannaṃ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL