Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
halah
Previous
-
Next
Click here to hide the links to concordance
hala
ḥ
||
PS
_
6
,
4
.
2
||
_____
START
JKv
_
6
,
4
.
2
:
aṅgāvayavād
dhalo
yad
uttaraṃ
samprasāraṇam
tadantasya
aṅgasya
dīrgho
bhavati
/
hūtaḥ
/
jīnaḥ
/
saṃvītaḥ
/
halaḥ
iti
kim
?
utaḥ
/
utavān
/
aṅgāvayavāt
iti
kim
?
nirutam
/
tadantasya
iti
kim
?
viddhaḥ
/
vicitaḥ
/
aṇaḥ
ity
eva
,
tr̥tīyaḥ
/
tr̥tīyā
iti
vā
nipātanād
atra
dīrghābhāvaḥ
/
aṅgagrahaṇam
āvartayitavyam
halviśeṣaṇārtham
,
aṅgakāryapratipattyarthaṃ
ca
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL