Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ap-trrn-trrc-svasrr-naptrr-nestrr-tvastrr-ksattrr-hotrr-potrr-prasastrr-nam
Previous
-
Next
Click here to hide the links to concordance
ap
-
tr
̥
n-
tr
̥
c-
svasr
̥
-
naptr
̥
-
ne
ṣṭ
r
̥
-
tva
ṣṭ
r
̥
-
k
ṣ
attr
̥
-
hotr
̥
-
potr
̥
-
praśāstr
̥̄
ṇ
ām
||
PS
_
6
,
4
.
11
||
_____
START
JKv
_
6
,
4
.
11
:
ap
ity
etasya
,
tr̥nantasya
,
tr̥jantasya
,
svasr̥
naptr̥
neṣṭr̥
tvaṣtr̥
kṣattr̥
hotr̥
potr̥
paśāstr̥
ity
eteṣāṃ
cāṅgānām
upadhāyā
dīrgho
bhavati
sarvanāmasthāne
parato
'
sambuddhau
/
ap
-
āpaḥ
/
bahvāmpi
taḍāgāni
iti
kecid
icchanti
,
tatra
samāsānto
vidhiranityaḥ
iti
samāsānto
na
kriyate
/
nityam
api
ca
numamakr̥tva
dīrghatvam
iṣyate
/
tr̥n
-
kartārau
kaṭān
/
vaditārau
janāpavādān
/
kartāraḥ
/
tr̥c
-
kartārau
kaṭasya
/
kartāraḥ
/
hartārau
bhārasya
/
hartāraḥ
/
svasr̥
-
svasā
,
svasārau
,
svasāraḥ
/
naptr̥
-
naptā
,
naptārau
,
naptāraḥ
/
neṣṭr̥
-
neṣṭā
,
neṣṭārau
,
neṣṭāraḥ
/
tvaṣṭr̥
-
tvaṣṭā
,
tvaṣṭārau
,
tvaṣṭāraḥ
/
kṣattr̥
-
kṣattā
,
kṣattārau
,
kṣattāraḥ
/
hotr̥
-
hotā
,
hotārau
,
hotāraḥ
/
potr̥
-
potā
,
potārau
,
potāraḥ
/
praśāstr̥
-
praśāstā
,
praśāstārau
,
praśāstāraḥ
/
naptrādināṃ
grahaṇamavyutpattipakṣe
vidhyartham
/
vyutpattipakṣe
niyamārtham
,
evam
bhūtānām
anyeṣāṃ
sañjñāśabdānāṃ
dīrgho
mā
bhūt
iti
/
pitarau
,
pitaraḥ
/
mātarau
,
mātaraḥ
/
asambuddhau
iti
kim
?
he
kartaḥ
/
he
svasaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL