Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ap-tr̥n-tr̥c-svasr̥-naptr̥-neṣṭr̥-tvaṣṭr̥-kattr̥-hotr̥-potr̥-praśāstr̥̄ām || PS_6,4.11 ||


_____START JKv_6,4.11:

ap ity etasya, tr̥nantasya, tr̥jantasya, svasr̥ naptr̥ neṣṭr̥ tvaṣtr̥ kṣattr̥ hotr̥ potr̥ paśāstr̥ ity eteṣāṃ cāṅgānām upadhāyā dīrgho bhavati sarvanāmasthāne parato 'sambuddhau /
ap - āpaḥ /
bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto vidhiranityaḥ iti samāsānto na kriyate /
nityam api ca numamakr̥tva dīrghatvam iṣyate /
tr̥n - kartārau kaṭān /
vaditārau janāpavādān /
kartāraḥ /
tr̥c - kartārau kaṭasya /
kartāraḥ /
hartārau bhārasya /
hartāraḥ /
svasr̥ - svasā, svasārau, svasāraḥ /
naptr̥ - naptā, naptārau, naptāraḥ /
neṣṭr̥ - neṣṭā, neṣṭārau, neṣṭāraḥ /
tvaṣṭr̥ - tvaṣṭā, tvaṣṭārau, tvaṣṭāraḥ /
kṣattr̥ - kṣattā, kṣattārau, kṣattāraḥ /
hotr̥ - hotā, hotārau, hotāraḥ /
potr̥ - potā, potārau, potāraḥ /
praśāstr̥ - praśāstā, praśāstārau, praśāstāraḥ /
naptrādināṃ grahaṇamavyutpattipakṣe vidhyartham /
vyutpattipakṣe niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho bhūt iti /
pitarau, pitaraḥ /
mātarau,mātaraḥ /
asambuddhau iti kim ? he kartaḥ /
he svasaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL