Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

in-han-a-aryamā śau || PS_6,4.12 ||

_____START JKv_6,4.12:

in han pūṣan aryaman ity evam antānām aṅgānāṃ śau parata upadhāyā dīrgho bhavati /
bahudaṇḍīni /
bahucchatrīṇi /
bahuvr̥trahāṇi /
bahubhrūṇahāni /
bahupūṣāṇi /
bahvaryamāṇi /
siddhe satyārambho niyamārthaḥ, inhanpūṣāryamṇām upadhāyaḥ śāv eva dīrgho bhavati na anyatra /
daṇḍinau /
chatriṇau /
vr̥trahaṇau /
pūṣaṇau /
aryamaṇau /
dīrghavidhirya ihenprabhr̥tīnāṃ taṃ viniyamya suṭīti suvidvān /
śau niyamaṃ punar eva vidadhyāt bhrūṇahanīti tathāsya na duṣyet //
śāsmi nivartya suṭītyaviśeṣe śau niyamaṃ kuru vāpyasamīkṣya /
dīrghavidherupadhāniyamānme hanta yi dīrghavidhau ca na doṣaḥ //
suṭyapi prakr̥te 'navakāśaḥ śau niyamo 'prakr̥tapratiṣedhe /
yasya hi śau niyamaḥ suṭi naitattena na tatra bhavedviniyamyam //
hanteḥ anunāsikasya kvijhaloḥ kṅiti (*2,4.15) iti dīrghatvaṃ yat tad api niyamena bādhyate vr̥trahaṇi, bhrūṇahani iti /
katham ? yogavibhāgaḥ kriyate /
inhanpūṣāryamṇām sarvanāmasthāne eva dīrgho bhavati, na anyatra iti /
tataḥ śau iti dvitīyo niyamaḥ /

[#734]

śau eva sarvanāmasthāne dīrgho bhavati na anyatra iti /
sarvasya+upadhālakṣaṇasya dīrghasya niyamena nivr̥ttiḥ kriyate /
yas tu na upadhālakṣaṇaḥ sa bhavaty eva /
vr̥trahāyate /
bhrūṇahāyate /
atha va anuvartamāne 'pi sarvanāmasthānagrahaṇe sāmarthyādayam aviśeṣeṇa niyamaḥ /
śiśabdo hi sarvanāmasthāaṃ napuṃsakasya, na ca tasya anyat sarvanāmasthānam asti ity aviśeṣeṇa niyamaḥ /
tatra tu napuṃsakasya ity etan na aśrīyate /
tena anapuṃsakasya api dīrgho na bhavati /
sarvanāmasthānasañjñāvidhāne tu napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ kriyamaṇo napuṃsakasya syāt //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL