Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
in-han-pusa-aryamnam sau
Previous
-
Next
Click here to hide the links to concordance
in
-
han
-
pū
ṣ
a-
aryam
ṇ
ā
ṃ
śau
||
PS
_
6
,
4
.
12
||
_____
START
JKv
_
6
,
4
.
12
:
in
han
pūṣan
aryaman
ity
evam
antānām
aṅgānāṃ
śau
parata
upadhāyā
dīrgho
bhavati
/
bahudaṇḍīni
/
bahucchatrīṇi
/
bahuvr̥trahāṇi
/
bahubhrūṇahāni
/
bahupūṣāṇi
/
bahvaryamāṇi
/
siddhe
satyārambho
niyamārthaḥ
,
inhanpūṣāryamṇām
upadhāyaḥ
śāv
eva
dīrgho
bhavati
na
anyatra
/
daṇḍinau
/
chatriṇau
/
vr̥trahaṇau
/
pūṣaṇau
/
aryamaṇau
/
dīrghavidhirya
ihenprabhr̥tīnāṃ
taṃ
viniyamya
suṭīti
suvidvān
/
śau
niyamaṃ
punar
eva
vidadhyāt
bhrūṇahanīti
tathāsya
na
duṣyet
//
śāsmi
nivartya
suṭītyaviśeṣe
śau
niyamaṃ
kuru
vāpyasamīkṣya
/
dīrghavidherupadhāniyamānme
hanta
yi
dīrghavidhau
ca
na
doṣaḥ
//
suṭyapi
vā
prakr̥te
'
navakāśaḥ
śau
niyamo
'
prakr̥tapratiṣedhe
/
yasya
hi
śau
niyamaḥ
suṭi
naitattena
na
tatra
bhavedviniyamyam
//
hanteḥ
anunāsikasya
kvijhaloḥ
kṅiti
(*
2
,
4
.
15
)
iti
dīrghatvaṃ
yat
tad
api
niyamena
bādhyate
vr̥trahaṇi
,
bhrūṇahani
iti
/
katham
?
yogavibhāgaḥ
kriyate
/
inhanpūṣāryamṇām
sarvanāmasthāne
eva
dīrgho
bhavati
,
na
anyatra
iti
/
tataḥ
śau
iti
dvitīyo
niyamaḥ
/
[#
734
]
śau
eva
sarvanāmasthāne
dīrgho
bhavati
na
anyatra
iti
/
sarvasya
+
upadhālakṣaṇasya
dīrghasya
niyamena
nivr̥ttiḥ
kriyate
/
yas
tu
na
upadhālakṣaṇaḥ
sa
bhavaty
eva
/
vr̥trahāyate
/
bhrūṇahāyate
/
atha
va
anuvartamāne
'
pi
sarvanāmasthānagrahaṇe
sāmarthyādayam
aviśeṣeṇa
niyamaḥ
/
śiśabdo
hi
sarvanāmasthāaṃ
napuṃsakasya
,
na
ca
tasya
anyat
sarvanāmasthānam
asti
ity
aviśeṣeṇa
niyamaḥ
/
tatra
tu
napuṃsakasya
ity
etan
na
aśrīyate
/
tena
anapuṃsakasya
api
dīrgho
na
bhavati
/
sarvanāmasthānasañjñāvidhāne
tu
napuṃsakasya
vyāpāro
'
sti
iti
tatra
niyamaḥ
kriyamaṇo
napuṃsakasya
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL