Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
atv-asantasya ca adhatoh
Previous
-
Next
Click here to hide the links to concordance
atv
-
asantasya
ca
adhāto
ḥ
||
PS
_
6
,
4
.
14
||
_____
START
JKv
_
6
,
4
.
14
:
atu
as
ity
evam
antasya
adhātor
upadhāyāḥ
sāvasambuddhau
parataḥ
dīrgho
bhavati
/
ḍavatu
-
bhavān
/
ktavatu
-
kr̥tavān
/
matup
-
gomān
/
yavamān
/
atra
kr̥te
dīrghe
numāgamaḥ
kartavyaḥ
/
yadi
hi
paratvān
nityatvāc
ca
num
syat
,
dīrghasya
nimittamatūpadhā
vihanyeta
/
asantasya
-
supayāḥ
/
suyaśāḥ
/
suśrotāḥ
/
adhātoḥ
iti
kim
?
piṇḍaṃ
grasate
iti
piṇḍagraḥ
/
carma
vaste
iti
carmavaḥ
/
anarthako
'
py
asśabdo
gr̥hyate
,
aninasmaṅgrahaṇānyarthavatā
ca
anarthakena
ca
tadantavidhiṃ
prayojayanti
iti
/
antagrahaṇam
upadeśaprayogaikadeśasya
apy
atvantasya
parigrahārtham
,
anyathā
matupo
grahaṇam
na
syād
,
upadeśe
rūpanirgrahahetau
nāyamatvantaḥ
iti
/
asambuddhau
ity
eva
,
he
goman
/
supayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL