Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

atv-asantasya ca adhāto || PS_6,4.14 ||


_____START JKv_6,4.14:

atu as ity evam antasya adhātor upadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati /
ḍavatu - bhavān /
ktavatu - kr̥tavān /
matup - gomān /
yavamān /
atra kr̥te dīrghe numāgamaḥ kartavyaḥ /
yadi hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta /
asantasya - supayāḥ /
suyaśāḥ /
suśrotāḥ /
adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ /
carma vaste iti carmavaḥ /
anarthako 'py asśabdo gr̥hyate, aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti iti /
antagrahaṇam upadeśaprayogaikadeśasya apy atvantasya parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau nāyamatvantaḥ iti /
asambuddhau ity eva, he goman /
supayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL