Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
aj-jhana-gamam sani
Previous
-
Next
Click here to hide the links to concordance
aj
-
jhana
-
gamā
ṃ
sani
||
PS
_
6
,
4
.
16
||
_____
START
JKv
_
6
,
4
.
16
:
ajantānām
aṅgānaṃ
hanigamyoś
ca
sani
jhalādau
pare
dīrgho
bhavati
/
ajantānām
-
vivīṣati
/
tuṣṭūṣati
/
cikīrṣati
/
jihīrṣati
/
han
-
jighāṃsati
/
gam
-
adhijigāṃsate
/
gameriṅādeśasya
+
iti
vaktavyam
/
iha
mā
bhūt
sañjigaṃsate
vatso
mātra
iti
/
svargaṃ
lokaṃ
samajigāṃsat
iti
chandasi
yadaniṅādeśasya
api
dīrghatvaṃ
dr̥śyate
,
tad
anyeṣām
api
dr̥śyate
(*
6
,
3
.
137
)
ity
anena
bhavati
/
atha
vā
iha
ajgrahaṇaṃ
na
kartavyam
/
sani
dīrgho
bhavati
ity
etāvadeva
sūtraṃ
kartavyam
/
tatrācā
gr̥hyamāṇasya
viśeṣaṇe
sati
siddham
ajantasya
dīrghatvam
?
tat
kriyate
pravr̥ttibhedena
gamer
api
viśeṣaṇārtham
,
ajantasya
aṅgasya
dīrgho
bhavati
,
ajādeśasya
gameḥ
iti
/
tato
na
vaktavyam
idaṃ
gameriṅādeśasya
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL