Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
cch-voh s-udh-anunasike ca
Previous
-
Next
Click here to hide the links to concordance
cc
ḥ
-
vo
ḥ
ś
-
ū
ḍḥ
-
anunāsike
ca
||
PS
_
6
,
4
.
19
||
_____
START
JKv
_
6
,
4
.
19
:
cha
ity
etasya
satukkasya
,
vakārasya
ca
sthāne
yathāsaṅkhyam
ś
ūṭḥ
ity
etāv
ādeśau
bhavataḥ
,
anunāsikādau
pratyayai
parataḥ
kvau
jhalādau
ca
kṅiti
/
praśnaḥ
/
viśnaḥ
/
antaraṅgatvāt
che
ca
(*
6
,
1
.
73
)
iti
tuki
kr̥te
satukkasya
śādeśaḥ
/
vakārasya
ūṭḥ
-
syonaḥ
/
siverauṇādike
na
pratyaye
laghūpadhaguṇāt
pūrvamūṭḥ
kriyate
/
tatra
kr̥te
'
ntaraṅgatvād
yaṇādeśo
nānāśrayatvāt
ca
na
vārṇādāṅgaṃ
balīyaḥ
bhavati
/
kvau
chasya
śabdaprāṭ
/
kvabvaci
ityādinauṇādikaḥ
kvip
dīrghaś
ca
/
goviṭ
/
vakārasya
-
akṣadyūḥ
/
hiraṇyaṣṭhyūḥ
/
[#
736
]
asiddhaṃ
bahiraṅgamantaraṅge
iti
nājānantarye
iti
pratiṣidhyate
/
jhalādau
chasya
-
pr̥ṣṭaḥ
/
pr̥ṣṭavān
/
pr̥ṣṭvā
/
vakārasya
-
dyūtaḥ
/
dyūtavān
/
dyūtvā
/
kṅiti
ity
eva
,
dyubhyās
/
dyubhiḥ
/
kecid
atra
kṅiti
iti
na
anuvartayanti
/
kathaṃ
dyubhyām
,
dyubhiḥ
iti
ūṭhi
kr̥te
?
diva
ut
(*
6
,
1
.
131
)
iti
taparatvān
mātrākālo
bhaviṣyati
/
chaśāṃ
ṣaḥ
ity
atra
chagrahaṇaṃ
na
kartavyam
/
anena
+
eva
hi
sarvatra
śakāro
vidhīyate
/
ūṭhaṣṭhitkaraṇam
etyadhatyūṭhsu
(*
6
,
1
.
189
)
iti
viśeṣaṇārtham
/
vāha
ūṭḥ
(*
6
,
4
.
139
)
ity
ayam
api
ṭhideva
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL