Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
aniditam hala upadhayah kniti
Previous
-
Next
Click here to hide the links to concordance
aniditā
ṃ
hala
upadhāyā
ḥ
k
ṅ
iti
||
PS
_
6
,
4
.
24
||
_____
START
JKv
_
6
,
4
.
24
:
aniditām
aṅgānāṃ
halantānām
upadhāyāḥ
nakārasya
lopo
bhavati
kṅiti
pratyaye
parataḥ
/
srastaḥ
/
dhvastaḥ
/
srasyate
/
dhvasyate
/
sanīsrasyate
/
danīdhvasyate
/
aniditām
iti
kim
?
nandyate
/
nānandyate
/
halaḥ
iti
kim
?
nīyate
/
nenīyate
/
upadhāyāḥ
iti
kim
?
nahyate
/
nānahyate
/
kṅiti
iti
kim
?
sraṃsitā
/
dhvaṃsitā
/
aniditāṃ
nalope
laṅgikampyor
upatāpaśarīravikārayor
upasaṅkhyānaṃ
kartavyam
/
vilagitaḥ
/
vikapitaḥ
/
upatāpaśarīravikārayoḥ
iti
kim
?
vilaṅgitaḥ
/
vikampitaḥ
/
rañjerṇau
mr̥garamaṇa
upasaṅkhyānaṃ
kartavyam
/
rajayati
mr̥gān
/
janījr̥
̄
ṣknasurañjo
'
mantāś
ca
iti
mittvād
upadhāhrasvatvam
/
mr̥garamaṇa
iti
kim
?
rañjayati
vastrāṇi
/
ghinuṇi
ca
rañjer
upasaṅkhyānaṃ
kartavyam
/
rāgī
/
tyajarajabhaja
iti
nipātanād
vā
siddham
/
rajakarajanarajaḥsūpasaṅkhyānaṃ
kartavyam
/
rajakaḥ
/
rajanam
/
rajaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
738
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL