Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
sasa idanhaloh
Previous
-
Next
Click here to hide the links to concordance
śāsa
ida
ṅ
halo
ḥ
||
PS
_
6
,
4
.
34
||
_____
START
JKv
_
6
,
4
.
34
:
śāsa
upadhāyā
ikārādeśo
bhavati
aṅi
parato
halādau
ca
kṅiti
/
anvaśiṣat
,
anvaśiṣatām
,
anvaśiṣan
/
halādau
kiti
-
śiṣṭaḥ
/
śiṣṭavān
/
ṅiti
-
āvāṃ
śiṣvaḥ
/
vayaṃ
śiṣmaḥ
/
ittve
kr̥te
śāsivasighasīnāṃ
ca
(*
8
,
3
.
60
)
iti
ṣatvam
/
aṅhaloḥ
iti
kim
?
śāsati
/
śaśāsatuḥ
/
śaśāsuḥ
/
kvau
ca
śāsa
ittvaṃ
bhavati
iti
vaktavyam
/
āryān
śāsti
iti
āryaśīḥ
/
mitraśīḥ
/
yasmāt
śāseḥ
aṅ
vihitaḥ
śāsu
anuśiṣṭau
iti
,
tasya
+
eva
+
idaṃ
grahaṇam
iṣyate
/
āṅaḥ
śāsu
icchāyām
iti
asya
na
bhavati
/
āśāste
/
āśāsyamānaḥ
/
kvippratyaye
tu
tasya
api
bhavati
iti
vaktavyam
/
āśīḥ
,
āśiṣau
,
āśiṣaḥ
/
kṣiyāśīḥpraiṣeṣu
tiṅākāṅkṣam
(*
8
,
2
.
104
)
iti
nipātanād
vā
siddham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
740
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL