Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

śāsa idahalo || PS_6,4.34 ||


_____START JKv_6,4.34:

śāsa upadhāyā ikārādeśo bhavati aṅi parato halādau ca kṅiti /
anvaśiṣat, anvaśiṣatām, anvaśiṣan /
halādau kiti-śiṣṭaḥ /
śiṣṭavān /
ṅiti - āvāṃ śiṣvaḥ /
vayaṃ śiṣmaḥ /
ittve kr̥te śāsivasighasīnāṃ ca (*8,3.60) iti ṣatvam /
aṅhaloḥ iti kim ? śāsati /
śaśāsatuḥ /
śaśāsuḥ /
kvau ca śāsa ittvaṃ bhavati iti vaktavyam /
āryān śāsti iti āryaśīḥ /
mitraśīḥ /
yasmāt śāseḥ aṅ vihitaḥ śāsu anuśiṣṭau iti, tasya+eva+idaṃ grahaṇam iṣyate /
āṅaḥ śāsu icchāyām iti asya na bhavati /
āśāste /
āśāsyamānaḥ /
kvippratyaye tu tasya api bhavati iti vaktavyam /
āśīḥ, āśiṣau, āśiṣaḥ /
kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam (*8,2.104) iti nipātanād siddham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#740]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL