Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
anudatta-upadesa-vanati-tanoty-adinam anunasikalopo jhali kniti
Previous
-
Next
Click here to hide the links to concordance
anudātta
-
upadeśa
-
vanati
-
tanoty
-
ādīnām
anunāsikalopo
jhali
k
ṅ
iti
||
PS
_
6
,
4
.
37
||
_____
START
JKv
_
6
,
4
.
37
:
anudāttopadeśānām
aṅgānāṃ
vanateḥ
tanotyādīnāṃ
ca
anunāsikalopo
bhavati
jhalādau
kṅiti
pratyaye
parataḥ
/
yamu
-
yatvā
/
yataḥ
/
yatavān
/
yatiḥ
/
ramu
-
ratvā
/
rataḥ
/
ratavān
/
ratiḥ
/
anudāttopadeśā
anunāsikāntā
yamiraminamigamihanimanyatayaḥ
/
vanati
-
vatiḥ
/
ktino
rūpam
etat
/
ktici
tu
na
ktici
dīrghaśca
(*
6
,
4
.
39
)
iti
bhavati
/
anyatra
jhalādāviṭā
bhavitavyam
/
tanotyādayaḥ
-
tataḥ
/
tatavān
/
sanoterātvaṃ
vakṣyati
/
kṣaṇu
-
kṣataḥ
/
kṣatavān
/
r̥ṇu
-
r̥taḥ
/
r̥tavān
/
tr̥ṇu
-
tr̥taḥ
/
tr̥tavān
/
ghr̥ṇu
-
ghr̥taḥ
/
ghr̥tavān
/
vanu
-
vataḥ
/
vatavān
/
manu
-
mataḥ
/
matavān
/
ṅiti
-
atata
/
atathāḥ
/
anudāttopadeśavanatitanotyādīnām
iti
kim
?
śāntaḥ
/
śāntavān
/
tāntaḥ
/
tāntavān
/
dāntaḥ
/
dāntavān
/
anunāsikasya
iti
kim
?
pakvaḥ
/
pakvavān
/
jhali
iti
kim
?
gamyate
/
ramyate
/
kṅiti
iti
kim
?
yantā
/
yantavyam
/
upadeśagrahaṇaṃ
kim
?
iha
vayathā
syāt
,
gatiḥ
/
iha
ca
mā
bhūt
,
śāntaḥ
,
śāntavān
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL