Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
vid-vanor anunasikasya at
Previous
-
Next
Click here to hide the links to concordance
vi
ḍ
-
vanor
anunāsikasya
āt
||
PS
_
6
,
4
.
41
||
_____
START
JKv
_
6
,
4
.
41
:
viṭi
vani
ca
pratyaye
parataḥ
anunāsikāntasya
aṅgasya
ākāra
ādeśo
bhavati
/
abjā
gojā
r̥tajā
adrijā
/
goṣā
indo
nr̥ṣā
asi
/
kūpakhāḥ
/
śatakhāḥ
/
sahasrakhāḥ
/
dadhikrāḥ
/
agregā
unnetr̥
̄
ṇām
/
jana
-
sana
-
khana
-
krama
-
gamo
viṭ
(*
3
,
2
.
67
)
iti
viṭ
pratyayaḥ
/
sanoter
anaḥ
(*
8
,
3
.
108
)
iti
ṣatvam
goṣā
indo
nr̥ṣā
asi
ity
atra
/
vana
-
vijāvā
/
agrejāvā
/
anyebhyo
'
pi
dr̥śyante
(*
4
,
3
.
75
)
iti
vanip
pratyayaḥ
/
anunāsikasya
iti
vartamāne
punar
anunāsikagrahaṇam
anunāsikāmātraparigrahārtham
,
anyathā
hi
anudāttopadeśavanatitanotyādīnām
eva
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL