Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vi-vanor anunāsikasya āt || PS_6,4.41 ||


_____START JKv_6,4.41:

viṭi vani ca pratyaye parataḥ anunāsikāntasya aṅgasya ākāra ādeśo bhavati /
abjā gojā r̥tajā adrijā /
goṣā indo nr̥ṣā asi /
kūpakhāḥ /
śatakhāḥ /
sahasrakhāḥ /
dadhikrāḥ /
agregā unnetr̥̄ṇām /
jana-sana-khana-krama-gamo viṭ (*3,2.67) iti viṭ pratyayaḥ /
sanoter anaḥ (*8,3.108) iti ṣatvam goṣā indo nr̥ṣā asi ity atra /
vana - vijāvā /
agrejāvā /
anyebhyo 'pi dr̥śyante (*4,3.75) iti vanip pratyayaḥ /
anunāsikasya iti vartamāne punar anunāsikagrahaṇam anunāsikāmātraparigrahārtham, anyathā hi anudāttopadeśavanatitanotyādīnām eva syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL