Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
jana-sana-khanam sañ-jhaloh
Previous
-
Next
Click here to hide the links to concordance
jana
-
sana
-
khanā
ṃ
sañ
-
jhalo
ḥ
||
PS
_
6
,
4
.
42
||
_____
START
JKv
_
6
,
4
.
42
:
jhali
kṅiti
iti
ca
anuvartate
/
jana
sana
khana
ity
eteṣām
aṅgānāṃ
sani
jhalādau
kṅiti
jhalādau
pratyaye
parataḥ
ākāra
ādeśo
bhavati
/
jan
-
jātaḥ
/
jātavān
/
jātiḥ
/
san
-
sani
siṣāsati
/
sātaḥ
/
sātavān
/
sātiḥ
/
khan
-
khātaḥ
/
khātavān
/
khātiḥ
/
jhalgrahaṇaṃ
sanviśeṣaṇārthaṃ
kimartham
anuvartyate
?
iha
mā
bhūt
,
jijaniṣati
/
sisaniṣati
/
cikhaniṣati
/
sanoteḥ
sanīvantardha
iti
pakṣe
iḍāgamaḥ
/
tad
iha
sanotyartham
eva
saṅgrahaṇam
/
atra
jhalādau
kṅiti
sanoter
vipratiṣedhād
ātvam
anunāsikalopaṃ
bādhate
/
ghumasthāgāpājahātisāṃ
hali
(*
6
,
4
.
66
)
iti
halgrahaṇam
jñāpakam
asminnasiddhaprakaraṇe
vipratiṣedho
bhavati
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
742
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL