Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

jana-sana-khanā sañ-jhalo || PS_6,4.42 ||


_____START JKv_6,4.42:

jhali kṅiti iti ca anuvartate /
jana sana khana ity eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye parataḥ ākāra ādeśo bhavati /
jan - jātaḥ /
jātavān /
jātiḥ /
san - sani siṣāsati /
sātaḥ /
sātavān /
sātiḥ /
khan - khātaḥ /
khātavān /
khātiḥ /
jhalgrahaṇaṃ sanviśeṣaṇārthaṃ kimartham anuvartyate ? iha bhūt, jijaniṣati /
sisaniṣati /
cikhaniṣati /
sanoteḥ sanīvantardha iti pakṣe iḍāgamaḥ /
tad iha sanotyartham eva saṅgrahaṇam /
atra jhalādau kṅiti sanoter vipratiṣedhād ātvam anunāsikalopaṃ bādhate /
ghumasthāgāpājahātisāṃ hali (*6,4.66) iti halgrahaṇam jñāpakam asminnasiddhaprakaraṇe vipratiṣedho bhavati iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#742]



Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL