Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ardhadhatuke
Previous
-
Next
Click here to hide the links to concordance
ārdhadhātuke
||
PS
_
6
,
4
.
46
||
_____
START
JKv
_
6
,
4
.
46
:
ārdhadhātuke
ity
adhikāraḥ
/
na
lyapi
(*
6
,
4
.
69
)
iti
prāg
etasmād
yad
ita
ūrdhvam
anukramiṣyāmaḥ
ārdhahdātuke
ity
evaṃ
tad
veditavyam
/
vakṣyati
-
ato
lopaḥ
(*
6
,
4
.
48
) /
cikirṣatā
/
jihīrṣitā
/
ārdhadhātuke
iti
kim
?
bhavati
/
bhavataḥ
/
adiprabhr̥tibhyaḥ
śapo
lugvacanaṃ
(*
2
,
4
.
72
)
pratyayalopalakṣaṇapratiṣedhārthaṃ
syāt
ity
etan
na
jñāpakaṃ
śapo
lopābhāvasya
/
yasya
halaḥ
(*
6
,
4
.
49
) /
bebhiditā
/
bebhiditum
/
bebhiditavyam
/
ārdhadhātuke
iti
kim
?
bebhidyate
/
ṇeraniṭi
(*
6
,
4
.
51
) /
kāraṇā
/
hāraṇā
/
ārdhadhātuke
iti
kim
?
kārayati
/
hārayati
/
āto
lopa
iṭi
ca
(*
6
,
4
.
64
) /
yayatuḥ
/
yayuḥ
/
vavatuḥ
/
vavuḥ
/
ārdhadhātuke
iti
kim
?
yānti
/
vānti
/
ghumāsthāgāpājahātisāṃ
hali
(*
6
,
4
.
66
) /
dīyate
/
dhīyate
/
ārdhadhātuke
iti
kim
?
adātām
/
adhātām
/
vā
'
nyasya
saṃyogādeḥ
(*
6
,
4
.
68
) /
sneyāt
,
snāyāt
/
ārdhadhātuke
iti
kim
?
snāyāt
/
āśīrliṅo
'
nyatra
na
bhavati
/
[#
743
]
syasicsīyuṭtāsiṣu
bhāvakarmaṇor
upadeśe
'
jjhanagrahadr̥śāṃ
vā
ciṇvadiṭ
ca
(*
6
,
4
.
62
) /
kāriṣīṣṭa
/
hāriṣīṣṭa
/
ārdhadhātuke
iti
kim
?
kriyeta
/
hriyeta
yagantasya
ajantatvāc
ciṇvadbhāve
sati
vr̥ddhiḥ
syāt
,
tataś
ca
yuk
prasajyeta
/
ato
lopo
yalopaś
ca
ṇilopaś
ca
prayojanam
/
āllopa
ītvam
etvam
ca
ciṇvadbhavaś
ca
sīyuṭi
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL