Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na subrahmayāyā svaritasya tu udātta || PS_1,2.37 ||


_____START JKv_1,2.37:

subrahmaṇyā nāma nigadas tatra yajña-karmaṇi iti vibhāṣā chandasi (*1,2.36) iti ca ekaśrutiḥ prāptā pratiṣidyate /
subrahmaṇyāyām ekaśrutir na bhavati /
yas tu lakṣaṇa-prāptaḥ svaritas tasya-udātta ādeśo bhavati /
subrahmanyom /
indrāgaccha, hariva āgaccha, medhātithermeṣa vr̥ṣaṇaśvasya mene /
gaurāva-skandinnahalyāyai jāra kauśikabrāhmaṇa gautamabruvāṇa śvaḥ sutyāmāgaccha maghavan /
atra subrahmaṇyom ity okāras titsvareṇa svaritas tasya-udātto vidhīyate /
indra āgaccha ity āmantritam ādy-udattam /
dvitīyo varṇo 'nudāttaḥ /
udāttād anudātasya svaritaḥ iti svaritaḥ prasaktas tasya anena-udāttaḥ triyate /
tad evam indra āgaccha iti catvāra udāttāḥ /
paścima eko 'nudāttaḥ /
hariva āgaccha ityanayaiva prakriyayā catvāra udāttāḥ dvāv anudāttau /
medhātitheḥ iti ṣaṣṭyantaṃ parama-amantritam anupraviśati subāmantrite parāṅgavatsvare (*2,1.2) iti /
tataḥ sakalasyā mantritādy-udāttatve ir̥te dvitīyam akṣaram anudāttaṃ, tasya udāttād anudāttasya svaritaḥ (*8,4.66) iti svaritatve prāpte idam-udāttatvaṃ vidhīyate /
tena dvāvapy-udāttau bhavataḥ /

[#41]
śeṣaman-udāttam /
vr̥ṣaṇaśvasya mene iti samānaṃ pūrveṇa /
gaurāvaskandin iti tatha-iva dve ādye akṣare udātte, śeṣam anudāttam /
ahalyāyai jāra iti subantasya amantrita-anupraveśāt t advadeva svaraḥ /
dvāv udāttau śeṣam anudāttam /
kauśikabrahmaṇa iti samastamāmantritamādy-udāttaṃ tatra pūrvavad dvāv udāttau śeṣam anudāttam /
evam gautama-bruvāṇa iti dvāv udāttau śeṣam anudāttām /
śvaḥ sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām ity antodāttaḥ /
sañjñāyāṃ samajaniṣadanipatamanavidaṣuñ śīṅbhr̥ñiṇaḥ (*3,3.99) iti kyapo vidhāne udāttaḥ iti vartate /
agaccha iti dva-udāttau /
antyo 'nudattaḥ /
maghavan iti padāt paramāmantritaṃ nihanyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL