Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
na subrahmanyayam svaritasya tu udattah
Previous
-
Next
Click here to hide the links to concordance
na
subrahma
ṇ
yāyā
ṃ
svaritasya
tu
udātta
ḥ
||
PS
_
1
,
2
.
37
||
_____
START
JKv
_
1
,
2
.
37
:
subrahmaṇyā
nāma
nigadas
tatra
yajña
-
karmaṇi
iti
vibhāṣā
chandasi
(*
1
,
2
.
36
)
iti
ca
ekaśrutiḥ
prāptā
pratiṣidyate
/
subrahmaṇyāyām
ekaśrutir
na
bhavati
/
yas
tu
lakṣaṇa
-
prāptaḥ
svaritas
tasya
-
udātta
ādeśo
bhavati
/
subrahmanyom
/
indrāgaccha
,
hariva
āgaccha
,
medhātithermeṣa
vr̥ṣaṇaśvasya
mene
/
gaurāva
-
skandinnahalyāyai
jāra
kauśikabrāhmaṇa
gautamabruvāṇa
śvaḥ
sutyāmāgaccha
maghavan
/
atra
subrahmaṇyom
ity
okāras
titsvareṇa
svaritas
tasya
-
udātto
vidhīyate
/
indra
āgaccha
ity
āmantritam
ādy
-
udattam
/
dvitīyo
varṇo
'
nudāttaḥ
/
udāttād
anudātasya
svaritaḥ
iti
svaritaḥ
prasaktas
tasya
anena
-
udāttaḥ
triyate
/
tad
evam
indra
āgaccha
iti
catvāra
udāttāḥ
/
paścima
eko
'
nudāttaḥ
/
hariva
āgaccha
ityanayaiva
prakriyayā
catvāra
udāttāḥ
dvāv
anudāttau
/
medhātitheḥ
iti
ṣaṣṭyantaṃ
parama
-
amantritam
anupraviśati
subāmantrite
parāṅgavatsvare
(*
2
,
1
.
2
)
iti
/
tataḥ
sakalasyā
mantritādy
-
udāttatve
ir̥te
dvitīyam
akṣaram
anudāttaṃ
,
tasya
udāttād
anudāttasya
svaritaḥ
(*
8
,
4
.
66
)
iti
svaritatve
prāpte
idam
-
udāttatvaṃ
vidhīyate
/
tena
dvāvapy
-
udāttau
bhavataḥ
/
[#
41
]
śeṣaman
-
udāttam
/
vr̥ṣaṇaśvasya
mene
iti
samānaṃ
pūrveṇa
/
gaurāvaskandin
iti
tatha
-
iva
dve
ādye
akṣare
udātte
,
śeṣam
anudāttam
/
ahalyāyai
jāra
iti
subantasya
amantrita
-
anupraveśāt
t
advadeva
svaraḥ
/
dvāv
udāttau
śeṣam
anudāttam
/
kauśikabrahmaṇa
iti
samastamāmantritamādy
-
udāttaṃ
tatra
pūrvavad
dvāv
udāttau
śeṣam
anudāttam
/
evam
gautama
-
bruvāṇa
iti
dvāv
udāttau
śeṣam
anudāttām
/
śvaḥ
sutyāmāgaccha
maghavan
iti
śvaḥ
-
śabda
udāttaḥ
sutyām
ity
antodāttaḥ
/
sañjñāyāṃ
samajaniṣadanipatamanavidaṣuñ
śīṅbhr̥ñiṇaḥ
(*
3
,
3
.
99
)
iti
kyapo
vidhāne
udāttaḥ
iti
vartate
/
agaccha
iti
dva
-
udāttau
/
antyo
'
nudattaḥ
/
maghavan
iti
padāt
paramāmantritaṃ
nihanyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL