Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
nisthayam seti
Previous
-
Next
Click here to hide the links to concordance
ni
ṣṭ
hāyā
ṃ
se
ṭ
i
||
PS
_
6
,
4
.
52
||
_____
START
JKv
_
6
,
4
.
52
:
niṣṭhāyāṃ
seṭi
parato
ṇerlopo
bhavati
/
kāritam
/
hāritam
/
gaṇitam
/
lakṣitam
/
seṭi
iti
kim
?
saṃjñapitaḥ
paśuḥ
/
seḍgrahaṇasāmarthyād
iha
pūrveṇa
api
na
bhavati
/
sanīvantardha
(*
7
,
2
.
49
)
iti
jñaperiṭi
vikalpite
yasya
vibhāṣā
(*
7
,
2
.
15
)
iti
niṣṭhāyāṃ
pratiṣedhaḥ
/
atha
punaḥ
ekācaḥ
iti
tatra
anuvartate
,
tadā
nityam
atra
bhavitavyam
eva
iḍāgamena
iti
seḍgrahaṇam
anarthakam
?
tat
kriyate
kālāvadhāraṇārtham
,
iḍāgame
kr̥te
ṇilopo
yathā
syāt
/
akr̥te
hi
tatra
ṇilope
sati
kāritam
ity
atra
ekāca
upadeśe
'
nudāttāt
(*
7
,
2
.
10
)
iti
iṭaḥ
pratiṣedhaḥ
prasajyeta
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL