Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
sya-sic-siyut-tasisu bhava-karmanor upadese 'j-jhana-graha-drrsam va cinvad-it ca
Previous
-
Next
Click here to hide the links to concordance
sya
-
sic
-
sīyu
ṭ
-
tāsi
ṣ
u
bhāva
-
karma
ṇ
or
upadeśe
'
j
-
jhana
-
graha
-
dr
̥
śā
ṃ
vā
ci
ṇ
vad-
i
ṭ
ca
||
PS
_
6
,
4
.
62
||
_____
START
JKv
_
6
,
4
.
62
:
sva
sic
sīyuṭ
tāsi
ity
eteṣu
bhāvakarmaviṣayeṣu
parata
upadeśe
ajantānām
aṅgānāṃ
han
graḥ
dr̥ś
ity
eteṣāṃ
ca
ciṇvat
kāryaṃ
bhavati
vā
/
yadā
ciṇvat
tadā
iḍāgamo
bhavati
/
kasya
?
syasicsīyuṭtāsīnām
eva
iti
veditavyam
/
te
hi
prakr̥tāḥ
/
aṅgasya
tu
lakṣyavirodhāt
na
kriyate
/
kāni
punar
asya
yogasya
prayojanāni
?
ciṇvadvr̥ddhir
yuk
ca
hanteś
ca
ghatvaṃ
dīrghaś
ca
+
ukto
yo
mitāṃ
vā
ciṇīti
/
iṭ
ca
asiddhas
tena
me
lupyate
ṇirnityaś
ca
ayaṃ
valnimitto
vighātī
//
[#
746
]
ajantānāṃ
tāvat
-
cāyiṣyate
,
ceṣyate
/
acāyiṣyata
,
aceṣyata
/
dāyiṣyate
,
dāsyate
/
adāyiṣyata
,
adāsyata
/
śāmiṣyate
,
śamiśyate
,
śamayisyate
/
aśāmiṣyata
,
aśamiṣyata
aśamayiṣyata
/
han
-
ghāniṣyate
,
haniṣyate
/
aghāniṣyata
,
ahaniṣyata
/
graḥ
-
grāhiṣyate
,
grahīṣyate
/
agrāhiṣyata
,
agrahīṣyata
/
graho
'
liṭi
dīrghaḥ
(*
7
,
2
.
37
)
iti
prakr̥tasya
iṭo
dīrghatvam
/
dr̥ś
-
darśiṣyate
,
drakṣyate
/
adarśiṣyata
,
adrakṣyata
/
sici
ajantānām
-
acāyiṣātām
,
aceṣātām
/
adāyiṣātām
,
adiṣātām
/
aśāmiṣātam
,
aśamiṣātam
,
aśamayiṣātām
/
han
-
aghāniṣātām
,
avadhiṣātām
,
ahasātām
/
graḥ
-
agrāhiṣātām
,
agrahīṣātām
/
dr̥ś
-
adarśiṣātām
,
adr̥kṣātām
/
sīyuṭi
ajantānām
-
cāyiṣīṣta
,
ceṣīṣṭa
/
dāyiṣīṣṭa
,
dāsīṣṭa
/
śāmiṣīṣṭa
,
śamiṣīṣṭa
,
śamayiṣīṣṭa
/
han
-
ghāniṣīṣṭa
,
vadhiṣīṣṭa
/
graḥ
-
grāhiṣīṣṭa
,
grahīṣīṣṭa
/
dr̥ś
-
darśiṣīṣṭa
,
dr̥kṣīṣṭa
/
tāsāvajantānām
-
cāyitā
,
cetā
/
dāyitā
,
dātā
/
śāmitā
,
śamitā
,
śamayita
/
han
-
ghānitā
,
hantā
/
graḥ
-
grāhitā
,
grahītā
/
dr̥ś
-
darśitā
,
draṣṭā
/
syasicsīyuṭtāsiṣu
iti
kim
?
cetavyam
/
dātavyam
/
bhāvakarmaṇoḥ
iti
kim
?
ceṣyati
/
dāsyati
/
upadeśe
iti
kim
?
kāriṣyate
iti
guṇe
kr̥te
raparatve
ca
na
prāpnoti
,
upadeśagrahaṇād
bhavati
/
ajjhanagrahadr̥śām
iti
kim
?
paṭhiṣyate
/
aṅgādhikāravihitaṃ
kāryam
iha
atidiśyate
,
tena
haniṇiṅāmādeśā
na
bhavanti
/
haniṣyate
,
ghāniṣyate
/
eṣyate
,
āyiṣyate
/
adhyeṣyate
,
adhyāyiṣyate
/
hano
vadha
liṅi
(*
2
,
4
.
42
),
luṅi
ca
(*
2
,
4
.
43
),
iṇo
gā
luṅi
(*
2
,
4
.
45
),
vibhāṣā
luṅlr̥ṅoḥ
(*
2
,
4
.
50
)
ity
ete
vidhayo
na
bhavanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL