Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ghu-ma-stha-ga-pa-jahati-sa hali
Previous
-
Next
Click here to hide the links to concordance
ghu
-
mā
-
sthā
-
gā
-
pā
-
jahāti
-
sā
hali
||
PS
_
6
,
4
.
66
||
_____
START
JKv
_
6
,
4
.
66
:
ghusañjñākānām
aṅgānāṃ
,
mā
sthā
gā
pā
jahāti
sā
ity
eteṣāṃ
halādau
kṅiti
pratyaye
parataḥ
īkārādeśo
bhavati
/
dīyate
/
dhīyate
/
dedīyate
/
dedhīyate
/
mīyate
/
memīyate
/
sthīyate
/
teṣṭḥīyate
/
gīyate
/
jegīyate
/
adhyagīṣṭa
,
adhyagīṣātām
,
adhyagīṣata
/
pīyate
/
pepīyate
/
pāter
iha
grahaṇaṃ
na
asti
,
lugvikaraṇatvāt
/
pāyate
ity
eva
tasya
bhavati
/
hīyate
/
jehīyate
/
jahāter
iha
nirdeśāt
jihāter
grahaṇaṃ
na
bhavati
/
hāyate
/
ṣo
'
ntakarmaṇi
/
avasīyate
/
avasesīyate
/
hali
iti
kim
?
dadatuḥ
/
daduḥ
/
āto
lopāddhi
paratvād
ītvam
syāt
/
etad
eva
halgrahaṇaṃ
jñāpakam
asmin
prakaraṇe
vipratiṣedhena
asiddhatvaṃ
bhavati
/
kṅiti
ity
eva
,
dātā
/
dhātā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL