Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ā aj-ādīnām || PS_6,4.72 ||


_____START JKv_6,4.72:

āḍāgamo bhavati ajādīnāṃ luṅ-laṅ-lr̥ṅ-kṣu parataḥ, udāttaś ca sa bhavati /
aikṣiṣṭa /
aihiṣṭa /
aubjīt /
aumbhīt /
laṅ - aikṣata /
aihata /
aubjat /
aumbhat /
lr̥ṅ - aikṣiṣyata /
aihiṣyata /
aubjiṣyat /
aumbhiṣyat /
iha aijyata, aupyata, auhyata iti laṅi kr̥te lāvasthāyām aḍāgamād antaraṅgatvāl lādeśaḥ kriyate, tatra kr̥te vikaraṇo nityatvād aḍāgamaṃ bādhate /
śabdāntaraprāpter aḍāgamasya anityatvam, kr̥te hi vikaraṇāntasya aṅgasya tena bhavitavyam, akr̥te tu dhātumātrasya śabdāntarasya prāpnuvan vidhiranityo bhavati /
nanu śabdāntarād iti vikaraṇo 'nityaḥ ? vikaraṇe kr̥te samprasāraṇam aḍāgamān nityatvād eva bhavati, samprasāraṇe ca kr̥te 'jādyaṅgaṃ jātam iti āḍajādīnām ity āḍāgamaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL