Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ad aj-adinam
Previous
-
Next
Click here to hide the links to concordance
ā
ḍ
aj
-
ādīnām
||
PS
_
6
,
4
.
72
||
_____
START
JKv
_
6
,
4
.
72
:
āḍāgamo
bhavati
ajādīnāṃ
luṅ
-
laṅ
-
lr̥ṅ
-
kṣu
parataḥ
,
udāttaś
ca
sa
bhavati
/
aikṣiṣṭa
/
aihiṣṭa
/
aubjīt
/
aumbhīt
/
laṅ
-
aikṣata
/
aihata
/
aubjat
/
aumbhat
/
lr̥ṅ
-
aikṣiṣyata
/
aihiṣyata
/
aubjiṣyat
/
aumbhiṣyat
/
iha
aijyata
,
aupyata
,
auhyata
iti
laṅi
kr̥te
lāvasthāyām
aḍāgamād
antaraṅgatvāl
lādeśaḥ
kriyate
,
tatra
kr̥te
vikaraṇo
nityatvād
aḍāgamaṃ
bādhate
/
śabdāntaraprāpter
aḍāgamasya
anityatvam
,
kr̥te
hi
vikaraṇāntasya
aṅgasya
tena
bhavitavyam
,
akr̥te
tu
dhātumātrasya
śabdāntarasya
prāpnuvan
vidhiranityo
bhavati
/
nanu
śabdāntarād
iti
vikaraṇo
'
nityaḥ
?
vikaraṇe
kr̥te
samprasāraṇam
aḍāgamān
nityatvād
eva
bhavati
,
samprasāraṇe
ca
kr̥te
'
jādyaṅgaṃ
jātam
iti
āḍajādīnām
ity
āḍāgamaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL