Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

aci śnu-dhātu-bhruvā y-vor iya-uvaau || PS_6,4.77 ||


_____START JKv_6,4.77:

śnupratyayāntasya aṅgasya dhātoḥ ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye parataḥ /
āpnuvanti /
rādhnuvanti /
śaknuvanti /
dhātoḥ - cikṣiyatuḥ /
cikṣiyuḥ /
luluvatuḥ /
luluvuḥ /
niyau /
niyaḥ /
luvau /
luvaḥ /
bhruvau /
bhruvaḥ /
aci iti kim ? āpnuyāt /
śaknuyāt /
sādhnuyāt /
śnudhātubhruvām iti kim ? lakṣmyau /
vadhvai /
yvoḥ iti kim ? cakratuḥ /
cakruḥ /
iyaṅuvaṅbhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /
cayanam /
cāyakaḥ /
lavanam /
lāvakaḥ /
iyaṅuvaṅprakaraṇe tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam /
tanvaṃ puṣema /
tanuvaṃ puṣema /
viṣvaṃ puṣema /
viṣuvaṃ puṣema /
svargo lokaḥ /
suvargo lokaḥ /
tryambakaṃ yajāmahe /
triyambakaṃ yajāmahe //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL