Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
aci snu-dhatu-bhruvam y-vor iyan-uvanau
Previous
-
Next
Click here to hide the links to concordance
aci
śnu
-
dhātu
-
bhruvā
ṃ
y
-
vor
iya
ṅ
-
uva
ṅ
au
||
PS
_
6
,
4
.
77
||
_____
START
JKv
_
6
,
4
.
77
:
śnupratyayāntasya
aṅgasya
dhātoḥ
ivarṇa
-
uvarṇāntasya
bhru
ity
etasya
iyaṅ
uvaṅ
ity
etāv
ādeśau
bhavato
'
jādau
pratyaye
parataḥ
/
āpnuvanti
/
rādhnuvanti
/
śaknuvanti
/
dhātoḥ
-
cikṣiyatuḥ
/
cikṣiyuḥ
/
luluvatuḥ
/
luluvuḥ
/
niyau
/
niyaḥ
/
luvau
/
luvaḥ
/
bhruvau
/
bhruvaḥ
/
aci
iti
kim
?
āpnuyāt
/
śaknuyāt
/
sādhnuyāt
/
śnudhātubhruvām
iti
kim
?
lakṣmyau
/
vadhvai
/
yvoḥ
iti
kim
?
cakratuḥ
/
cakruḥ
/
iyaṅuvaṅbhyāṃ
guṇavr̥ddhī
bhavato
vipratiṣedhena
/
cayanam
/
cāyakaḥ
/
lavanam
/
lāvakaḥ
/
iyaṅuvaṅprakaraṇe
tanvādīnāṃ
chandasi
bahulam
upasaṅkhyānaṃ
kartavyam
/
tanvaṃ
puṣema
/
tanuvaṃ
puṣema
/
viṣvaṃ
puṣema
/
viṣuvaṃ
puṣema
/
svargo
lokaḥ
/
suvargo
lokaḥ
/
tryambakaṃ
yajāmahe
/
triyambakaṃ
yajāmahe
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL