Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
er anekaco 'samyogapurvasya
Previous
-
Next
Click here to hide the links to concordance
er
anekāco
'
samyogapūrvasya
||
PS
_
6
,
4
.
82
||
_____
START
JKv
_
6
,
4
.
82
:
dhātoḥ
iti
vartate
,
tena
saṃyogo
viśeṣyate
/
dhātor
avayavaḥ
saṃyogaḥ
pūrvo
yasmād
ivarṇāna
bhavati
asāvasaṃyogapūrvaḥ
,
tadantasya
aṅgasya
anekāco
'
ci
parato
yaṇādeśo
bhavati
/
ninyatuḥ
/
ninyuḥ
/
unnyau
/
unnyaḥ
/
grāmaṇyau
/
grāmaṇyaḥ
/
eḥ
iti
kim
?
asaṃyogapūrvagrahaṇam
ivarṇaviśeṣaṇaṃ
yathā
syāt
,
aṅgaviśeṣaṇaṃ
mā
bhūt
iti
/
luluvatuḥ
,
luluvuḥ
ity
etat
tu
oḥ
supi
(*
6
,
4
.
83
)
iti
niyamādapi
sidhyati
/
anekācaḥ
iti
kim
?
niyau
/
niyaḥ
/
asaṃyogapūrvasya
iti
kim
?
yavakriyau
/
yavakriyaḥ
/
dhātunā
saṃyogaviśeṣaṇam
kim
?
iha
api
syād
unnyau
,
unnyaḥ
iti
/
gatikārakābhyām
anyapūrvasya
neṣyate
,
paramaniyau
,
paramaniyaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL