Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

er anekāco 'samyogapūrvasya || PS_6,4.82 ||


_____START JKv_6,4.82:

dhātoḥ iti vartate, tena saṃyogo viśeṣyate /
dhātor avayavaḥ saṃyogaḥ pūrvo yasmād ivarṇāna bhavati asāvasaṃyogapūrvaḥ, tadantasya aṅgasya anekāco 'ci parato yaṇādeśo bhavati /
ninyatuḥ /
ninyuḥ /
unnyau /
unnyaḥ /
grāmaṇyau /
grāmaṇyaḥ /
eḥ iti kim ? asaṃyogapūrvagrahaṇam ivarṇaviśeṣaṇaṃ yathā syāt, aṅgaviśeṣaṇaṃ bhūt iti /
luluvatuḥ, luluvuḥ ity etat tu oḥ supi (*6,4.83) iti niyamādapi sidhyati /
anekācaḥ iti kim ? niyau /
niyaḥ /
asaṃyogapūrvasya iti kim ? yavakriyau /
yavakriyaḥ /
dhātunā saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ iti /
gatikārakābhyām anyapūrvasya neṣyate, paramaniyau, paramaniyaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL