Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
oh supi
Previous
-
Next
Click here to hide the links to concordance
o
ḥ
supi
||
PS
_
6
,
4
.
83
||
_____
START
JKv
_
6
,
4
.
83
:
dhātv
avayavaḥ
saṃyogaḥ
pūrvo
yasmād
uvarṇān
na
bhavati
,
tadantasya
aṅgasya
anekācaḥ
ajādau
supi
parato
yaṇādeśo
bhavati
/
khalapvau
/
khalapvaḥ
/
śatasvau
/
śatasvaḥ
/
sakr̥llvau
/
sakr̥llvaḥ
/
supi
iti
kim
?
luluvatuḥ
/
luluvuḥ
/
anekācaḥ
ity
eva
,
luvau
/
luvaḥ
/
asaṃyogapūrvasya
ity
eva
,
kaṭapruvau
/
kaṭapruvaḥ
/
gatikārakābhyām
anyapūrvasya
na
+
iṣyate
,
paramaluvau
/
paramaluvaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL