Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
husnuvoh sarvadhatuke
Previous
-
Next
Click here to hide the links to concordance
huśnuvo
ḥ
sārvadhātuke
||
PS
_
6
,
4
.
87
||
_____
START
JKv
_
6
,
4
.
87
:
hu
ity
etasya
aṅgasya
śnupratyayāntasya
anekācaḥ
asaṃyogapūrvasya
ajādau
sārvadhātuke
parato
yaṇādeśo
bhavati
/
juhvati
/
juhvatu
/
juhvat
/
sunvanti
/
sunvantu
/
asunvan
/
huśnuvoḥ
iti
kim
?
yoyuvati
/
roruvati
/
idam
eva
huśnugrahaṇaṃ
jñāpakaṃ
bhāṣāyām
api
yaṅlugasti
iti
/
chandasi
chandasy
ubhayathā
(*
6
,
4
.
86
)
ity
ārdhadhātukatvād
eva
yaṇādeśasya
aprasaṅgaḥ
/
naca
yaṅlugantādayat
pratyudāharaṇam
uvarṇāntam
anekāc
asaṃyogapūrvaṃ
sārvadhātuke
vidyate
/
sārvadhātuke
iti
kim
?
juhuvatuḥ
/
juhuvuḥ
/
asaṃyogapūrvasya
ity
eva
,
āpnuvanti
/
rādhnuvanti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL