Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ud upadhaya gohah
Previous
-
Next
Click here to hide the links to concordance
ūd
upadhāyā
goha
ḥ
||
PS
_
6
,
4
.
89
||
_____
START
JKv
_
6
,
4
.
89
:
goho
'
ṅgasya
upadhāyā
ūkārādeśo
bhavati
ajādau
pratyaye
parataḥ
/
nigūhati
/
nigūhakaḥ
/
sādhunigūhī
/
nigūhaṃnigūham
/
nigūhanti
/
gūho
vartate
/
upadhāyāḥ
iti
kim
?
alaḥ
antyasya
mā
bhūt
/
gohaḥ
iti
vikr̥tagrahaṇaṃ
viṣayārtham
/
yatra
asya
+
etad
rūpaṃ
tatra
+
eva
yathā
syāt
/
iha
mā
bhūt
,
nijuguhatuḥ
/
nijuguhuḥ
/
ayādeśapratiṣedhārthaṃ
ca
kecid
icchanti
/
nigūhya
gataḥ
ity
ūtvasya
asiddhatvād
lyapi
laghupūrvād
iti
ṇerayādeśaḥ
syāt
/
vyāśrayatvād
eva
asiddhatvam
atra
na
asti
,
ṇāvūtvaṃ
,
ṇyantasya
ca
lyapyayādeśa
iti
/
aci
ity
eva
,
nigoḍhā
/
nigoḍhum
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL